Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga
Sutta 143
Visama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi tīhi?|| ||
Visamena kāya-kammena,||
visamena vacī-kammena,||
visamena mano-kammena.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi tīhi?|| ||
Samena kāya-kammena,||
samena vacī-kammena,||
samena mano-kammena.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||