Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga
Sutta 145
Paṭhama Khata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo vuññūtaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Akusalena kāya-kammena,||
akusalena vacī-kammena,||
akusalena mano-kammena.|| ||
Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappurise khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūtaṁ,||
pahuñ ca apuññaṁ pasavati.|| ||
§
Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti,||
ananuvajjo viññūtaṁ,||
pahuñ ca puññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Kusalena kāya-kammena,||
kusalena vacī-kammena,||
kusalena mano kammena.|| ||
Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūnaṁ,||
pahuñ ca apuññaṁ pasavatī" ti.|| ||