Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga
Sutta 147
Tatiya Khata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo vuññūtaṁ||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Visamena kāya-kammena,||
visamena vacī-kammena,||
visamena mano-kammena.|| ||
Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappurise khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūtaṁ,||
pahuñ ca apuññaṁ pasavati.|| ||
§
[294] Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti,||
ananuvajjo viññūtaṁ,||
pahuñ ca puññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Samena kāya-kammena,||
samena vacī-kammena,||
samena mano-kammena.|| ||
Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūnaṁ,||
pahuñ ca apuññaṁ pasavatī" ti.|| ||