Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga

Sutta 147

Tatiya Khata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti||
sānuvajjo vuññūtaṁ||
bahuñ ca apuññaṁ pasavati.|| ||

Katamehi tīhi?|| ||

Visamena kāya-kammena,||
visamena vacī-kammena,||
visamena mano-kammena.|| ||

Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappurise khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūtaṁ,||
pahuñ ca apuññaṁ pasavati.|| ||

 

§

 

[294] Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti,||
ananuvajjo viññūtaṁ,||
pahuñ ca puññaṁ pasavati.|| ||

Katamehi tīhi?|| ||

Samena kāya-kammena,||
samena vacī-kammena,||
samena mano-kammena.|| ||

Imehi ko bhikkhave tīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo viññūnaṁ,||
pahuñ ca apuññaṁ pasavatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement