Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga
Sutta 150
Pubbaṇha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Ye hi bhikkhave sattā pubbaṇha-samayaṁ||
kāyena su-caritaṁ caranti,||
vācāya su-caritañcaranti,||
manasā su-caritaṁ caranti,||
supubbanehā bhikkhave tesaṁ sattāṇaṁ.|| ||
■
Ye hi bikkhave sattā majjhantikaṁ-samayaṁ||
kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
sumajjhantiko bhikkhave tesaṁ sattāṇaṁ.|| ||
■
Ye hi bhikkhave sattā sāyaṇha-samayaṁ||
kāyena su-caritaṁ caranti,||
vācāya su-caritaṁ caranti,||
manasā su-caritaṁ caranti,||
susāyanho bhikkhave tesaṁ sattāṇan" ti.|| ||
Sunakkhattaṁ sumaṅgalaṁ suppabhātaṁ suvuṭṭhitaṁ,||
Sukhaṇo sumuhutto ca suyiṭṭhaṁ brahma-cārisu.||
Padakkhiṇaṁ kāya-kammaṁ vācākammaṁ padakkhiṇaṁ,||
Padakkhiṇaṁ mano-kammaṁ paṇidhiyo padakkhiṇā,||
Padakkhiṇāni katvāna labhatatthe padakkhiṇe.||
Te atthaladdhā sukhitā virū'hā Buddhasāsane,
Arogā sukhitā hotha saha sabbehi ñātibhī ti.|| ||
Maṅgala Vagga Pañcama
Khuddaka Paṇṇāsako Samatta Tatiya