Aṅguttara-Nikāya
III. Tika Nipāta
XVI. Acelaka Vagga
Sutta 160
Nikkhitto Niraye Suttaṁ (h)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi tīhi?|| ||
Attanā ca abhijjhālu hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti.|| ||
Imehi ko bikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkitto evaṁ Niraye.|| ||
§
Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi tīhi?|| ||
Attanā ca abhijjhālu hoti,||
parañ ca abhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti.|| ||
Imehi ko bhikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye" ti.|| ||