Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Namo Tassa Bhagavato Arahato Sammā Sambuddhassa
Sutta 1
Anu-Buddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā vajjīsu viharati Bhaṇaṇagāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:
Bhikkhavo ti.|| ||
Bhadanteti te bhikkhu Bhagavato paccassosuṁ.||
Bhagavā etad avoca:|| ||
2. Catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā||
evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca.|| ||
3. Katamesaṁ catunnaṁ?|| ||
Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā||
evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca.|| ||
Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā||
evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca.|| ||
Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā||
evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañ ca.|| ||
Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā||
evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c'eva tumhākañ ca.|| ||
4. Tayidaṁ bhikkhave ariyaṁ sīlaṁ anu-Buddhaṁ paṭividdho,||
ariyo samādhi anu-Buddho paṭividdho,||
ariyā paññā anu-Buddhā paṭividdhā,||
ariyā vimutti anu-Buddhā paṭividdhā,||
ucchinnā bhava-taṇhā khīṇā bhavanetti,||
n'atthi dāni puna-b-bhavo ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
[2] Sīlaṁ samādhi paññā ca vimutti ca anuttarā,||
Anu-Buddhā ime dhammā Gotamena yasassinā.||
Iti Buddho abhiññāya dhammam akkhāsi bhikkhunaṁ,||
Dukkhass'antakaro Satthā cakkhumā parinibbuto ti.|| ||