Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 3

Paṭhama Khata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo [3] ca hoti sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Ananuvicca apariyogāhetvā||
avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Ananuvicca apariyogāhetvā||
vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Ananuvicca apariyogāhetvā||
a-p-pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Ananuvicca apariyogāhetvā||
pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavatī ti.|| ||

2. Catuhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavati.|| ||

Katamehi catūhi?|| ||

Anuvicca pariyogāhetvā||
avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Anuvicca pariyogāhetvā||
vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Anuvicca pariyogāhetvā||
a-p-pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||

Anuvicca pariyogāhetvā||
pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavatī ti.|| ||

Yo nindiyaṁ pasaṁsati||
taṁ vā nindati yo pasaṁsiyo,||
Vicināti mukhena so kaliṁ||
kalinā tena sukhaṁ na vindati.||
Appamatto ayaṁ kali||
yo akkhesu dhanaparājayo,||
Sabbassā pi sahā pi attanā||
ayam eva mahantataro kali||
Yo sugatesu manaṁ padosaye.||
Sataṁ sahassānaṁ nirabbudānaṁ||
chattiṁ sa ca pañca ca abbudāni,||
[4] Yam ariyagarahī Nirayaṁ upeti||
Vācaṁ manañ ca paṇidhāya pāpakan ti.|| ||

 


Contact:
E-mail
Copyright Statement