Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 3
Paṭhama Khata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo [3] ca hoti sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Ananuvicca apariyogāhetvā||
avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Ananuvicca apariyogāhetvā||
vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Ananuvicca apariyogāhetvā||
a-p-pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Ananuvicca apariyogāhetvā||
pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo viññūnaṁ||
bahuṁ ca apuññaṁ pasavatī ti.|| ||
2. Catuhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavati.|| ||
Katamehi catūhi?|| ||
Anuvicca pariyogāhetvā||
avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Anuvicca pariyogāhetvā||
vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Anuvicca pariyogāhetvā||
a-p-pasādanīye ṭhāne a-p-pasādaṁ upadaṁ-seti.|| ||
Anuvicca pariyogāhetvā||
pasādanīye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati||
anavajjo ca hoti ananuvajjo viññūnaṁ||
bahuṁ ca puññaṁ pasavatī ti.|| ||
Yo nindiyaṁ pasaṁsati||
taṁ vā nindati yo pasaṁsiyo,||
Vicināti mukhena so kaliṁ||
kalinā tena sukhaṁ na vindati.||
Appamatto ayaṁ kali||
yo akkhesu dhanaparājayo,||
Sabbassā pi sahā pi attanā||
ayam eva mahantataro kali||
Yo sugatesu manaṁ padosaye.||
Sataṁ sahassānaṁ nirabbudānaṁ||
chattiṁ sa ca pañca ca abbudāni,||
[4] Yam ariyagarahī Nirayaṁ upeti||
Vācaṁ manañ ca paṇidhāya pāpakan ti.|| ||