Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 4
Dutiya Khata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1] [pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||
Katamesu catusu?|| ||
Mātari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||
Pitari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||
Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||
Tathāgata-sāvake bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||
Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati ti.|| ||
Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||
Katamesu catusu?|| ||
Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||
Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||
Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||
Tathāgata-sāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||
Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati ti.|| ||
Mātari pitari cāpi yo micchā paṭipajjati,||
Tathāgate va sambuddhe atha vā tassa sāvake,||
[5] Bahuñ ca so pasavati apuññaṁ tādiso naro.||
Tāya adhamma-cariyāya mātā-pitusu paṇḍitā.||
Idh'eva naṁ gArahanti peccāpāyañ ca gacchati.|| ||
Mātari pitari cāpi yo sammā paṭipajjati.||
Tathāgate va sambuddhe atha vā tassa sāvake,||
Bahuñ ca so pasavati puññam etādiso naro.||
Tāya Dhamma-cariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṁ pasaṁ-santi pecca sagge pamodatī ti.|| ||