Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 4

Dutiya Khata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1] [pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Katamesu catusu?|| ||

Mātari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Pitari bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Tathāgata-sāvake bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati||
sāvajjo ca hoti sānuvajjo ca viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati ti.|| ||

Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||

Katamesu catusu?|| ||

Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||

Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||

Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||

Tathāgata-sāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati.|| ||

Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuṁ ca puññaṁ pasavati ti.|| ||

 

Mātari pitari cāpi yo micchā paṭipajjati,||
Tathāgate va sambuddhe atha vā tassa sāvake,||
[5] Bahuñ ca so pasavati apuññaṁ tādiso naro.||
Tāya adhamma-cariyāya mātā-pitusu paṇḍitā.||
Idh'eva naṁ gArahanti peccāpāyañ ca gacchati.|| ||

Mātari pitari cāpi yo sammā paṭipajjati.||
Tathāgate va sambuddhe atha vā tassa sāvake,||
Bahuñ ca so pasavati puññam etādiso naro.||
Tāya Dhamma-cariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṁ pasaṁ-santi pecca sagge pamodatī ti.|| ||

 


Contact:
E-mail
Copyright Statement