Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 5
Anusota Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1] [pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Anusotagāmī puggalo,||
paṭisotagāmī puggalo,||
ṭhitatto puggalo,||
tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.|| ||
Katamo ca bhikkhave anusotagāmī puggalo?|| ||
Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati,||
pāpañ ca kammaṁ karoti.|| ||
Ayaṁ vuccati bhikkhave anusotagāmi puggalo.|| ||
Katamo ca bhikkhave paṭisotagāmī puggalo?|| ||
Idha, bhikkhave, ekacco puggalo kāme na paṭisevati,||
pāpañ ca kammaṁ na karoti,||
sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carati.|| ||
Ayaṁ vuccati bhikkhave paṭisotagāmī puggalo.|| ||
Katamo ca bhikkhave ṭhitatto puggalo?|| ||
Idha, bhikkhave, ekacco puggalo pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti,||
tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||
Ayaṁ vuccati bhikkhave ṭhitatto puggalo.|| ||
Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo?|| ||
[6] Idha, bhikkhave, ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Ye keci kāmesu asaññatā janā||
avīta-rāgā idha kāma bhogino,||
Punappunaṁ jāti-jarūpagāmī te||
taṇhādhipannā anusotagāmino.||
Tasmā hi dhīro idh'upaṭṭhitā satī||
kāme ca pāpe ca aseva-māno,||
Sahāpi dukkhena paheyya kāme||
paṭisotagāmīti tam āhu puggalaṁ.|| ||
Yo ve kilesāni pahāya pañca||
paripuṇṇasekho apahānadhammo,||
Cetovasi-p-patto samāhitindriyo||
sa ve ṭhitatto ti naro pavuccati.||
Parovarā yassa samecca dhammā||
vidhūpitā atthagatā na santi,||
Sa vedagū vusitabrahma-cariyo||
lokantagū pāragato ti vuccatī.|| ||