Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 6
Appasasuta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1] [pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Appassuno sutena anupapanno,||
appassuto sutena upapanno,||
bahu-s-suto sutena anupapanno,||
bahu-s-suto sutena upapanno.|| ||
Kathañ ca bhikkhave puggalo appassuto hoti sutena anupapanno?|| ||
[7] Idha, bhikkhave, ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So tassa appakassa sutassa na attham aññāya na dhammam aññāya na Dhammānudhamma-paṭipanno hoti.|| ||
Evaṁ kho bhikkhave puggalo appassuto hoti sutena anupapanno.|| ||
Kathañ ca bhikkhave puggalo appassuto hoti sutena upapanno?|| ||
Idha, bhikkhave, ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So tassa appakassa sutassa attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno hoti.|| ||
Evaṁ kho bhikkhave puggalo appassuto hoti, sutena upapanno.|| ||
Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena anupapanno?|| ||
Idha, bhikkhave, ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ Itivuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So tassa bahukassa sutassa na attham aññāya na dhammam aññāya na Dhammānudhamma paṭipanno hoti.|| ||
Evaṁ kho bhikkhave puggalo bahu-s-suto hoti sutena anupapanno.|| ||
Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena upapanno?|| ||
Idha, bhikkhave, ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||
So tassa bahukassa sutassa attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno hoti.|| ||
Evaṁ kho bhikkhave puggalo bahu-s-suto hoti sutena upapanno.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Appassuto pi ce hoti sīlesu asamāhito,||
Ubhayena naṁ gArahanti sīlato ca sutena ca.||
Appassuto pi ce hoti sīlesu susamāhito,||
Sīlato naṁ pasaṁ-santi nāssa sampajjate sutaṁ.|| ||
Bahu-s-suto pi ce hoti sīlesu asamāhito,||
Sīlato naṁ gArahanti nassa sampajjate sutaṁ.||
[8] Bahu-s-suto pi ce hoti sīlesu susamāhito,||
Ubhayena naṁ pasaṁ-santi sīlato ca sutena ca.|| ||
Bahu-s-sutaṁ dhamma-dharaṁ sappaññaṁ Buddha-sāvakaṁ,||
Nekkhaṁ jambonadass'eva ko taṁ ninditum arahati,||
Devāpi naṁ pasaṁ-santi brahmunāpi pasaṁsito ti.|| ||