Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 6

Appasasuta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1] [pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Appassuno sutena anupapanno,||
appassuto sutena upapanno,||
bahu-s-suto sutena anupapanno,||
bahu-s-suto sutena upapanno.|| ||

Kathañ ca bhikkhave puggalo appassuto hoti sutena anupapanno?|| ||

[7] Idha, bhikkhave, ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So tassa appakassa sutassa na attham aññāya na dhammam aññāya na Dhammānudhamma-paṭipanno hoti.|| ||

Evaṁ kho bhikkhave puggalo appassuto hoti sutena anupapanno.|| ||

Kathañ ca bhikkhave puggalo appassuto hoti sutena upapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So tassa appakassa sutassa attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno hoti.|| ||

Evaṁ kho bhikkhave puggalo appassuto hoti, sutena upapanno.|| ||

Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena anupapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ Itivuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So tassa bahukassa sutassa na attham aññāya na dhammam aññāya na Dhammānudhamma paṭipanno hoti.|| ||

Evaṁ kho bhikkhave puggalo bahu-s-suto hoti sutena anupapanno.|| ||

Kathañ ca bhikkhave puggalo bahu-s-suto hoti sutena upapanno?|| ||

Idha, bhikkhave, ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ iti-vuttakaṁ jātakaṁ abbhūta-dhammaṁ vedallaṁ.|| ||

So tassa bahukassa sutassa attham aññāya dhammam aññāya Dhammānudhamma-paṭipanno hoti.|| ||

Evaṁ kho bhikkhave puggalo bahu-s-suto hoti sutena upapanno.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 

Appassuto pi ce hoti sīlesu asamāhito,||
Ubhayena naṁ gArahanti sīlato ca sutena ca.||
Appassuto pi ce hoti sīlesu susamāhito,||
Sīlato naṁ pasaṁ-santi nāssa sampajjate sutaṁ.|| ||

Bahu-s-suto pi ce hoti sīlesu asamāhito,||
Sīlato naṁ gArahanti nassa sampajjate sutaṁ.||
[8] Bahu-s-suto pi ce hoti sīlesu susamāhito,||
Ubhayena naṁ pasaṁ-santi sīlato ca sutena ca.|| ||

Bahu-s-sutaṁ dhamma-dharaṁ sappaññaṁ Buddha-sāvakaṁ,||
Nekkhaṁ jambonadass'eva ko taṁ ninditum arahati,||
Devāpi naṁ pasaṁ-santi brahmunāpi pasaṁsito ti.|| ||

 


Contact:
E-mail
Copyright Statement