Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 7
Sobhenti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1] [pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā Saṅghaṁ sobhenti.|| ||
Katame cattāro?|| ||
Bhikkhu bhikkhave viyatto vinīto visārado bahu-s-suto dhamma-dharo Dhammānudhamma-paṭipanno Saṅghaṁ sobheti.|| ||
Bhikkhunī bhikkhave viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā Saṅghaṁ sobheti.|| ||
Upāsako bhikkhave viyatto vinīto visārado bahu-s-suto dhamma-dharo Dhammānudhamma-paṭipanno Saṅghaṁ sobheti.|| ||
Upāsikā bhikkhave viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā Saṅghaṁ sobheti.|| ||
Ime kho bhikkhave cattāro viyattā vinītā visāradā bahu-s-sutā dhamama-dharā Dhammānudhamma-paṭipannā Saṅghaṁ sobhentī ti.|| ||
Yo hoti viyatto ca visārado ca||
Bahu-s-suto dhamma-dharo ca hoti,||
Dhammassa hoti anu-Dhamma-cārī||
Sa tādiso vuccati Saṅgha-sobhano.||
Bhikkhu ca sīla-sampanno bhikkhunī ca bahu-s-sutā,||
Upāsako ca yo saddho yā ca saddhā upāsikā,||
Ete kho Saṅghaṁ sobhenti ete hi Saṅgha-sobhanā ti.|| ||