Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 8
Vesārajja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. 'Cattār'imāni bhikkhave Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṁ ṭhānaṁ paṭi- [9] jānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
Katamāni cattāri?|| ||
"Sammā Sambuddhassa te paṭijānato ime dhammā anabhi-sambuddhā" ti.|| ||
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||
Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||
"Khīṇ'āsavassa te paṭijānato ime āsavā apari-k-khīṇā" ti.|| ||
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||
Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||
"Ye kho pana te antarāyikā dhammā vuttā||
te paṭisevato nālaṁ antarāyāyā" ti.|| ||
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||
Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||
"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||
Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||
Imāni kho bhikkhave cattāri Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavattetī ti.|| ||
Ye keci me vādapathā puthussitā||
yaṁ nissitā samaṇa-brāhmaṇā ca||
Tathāgataṁ patvā na te bhavanti||
visāradaṁ vādapathāti vattinaṁ.||
Yo Dhamma-cakkaṁ abhibhuyya kevalīṁ||
pavattayī sabba-bhūtānukampī,||
Taṁ tādisaṁ deva-manussa-seṭṭhaṁ||
sattā namassanti bhavassa pāragun ti.|| ||