Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 8

Vesārajja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. 'Cattār'imāni bhikkhave Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṁ ṭhānaṁ paṭi- [9] jānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

Katamāni cattāri?|| ||

"Sammā Sambuddhassa te paṭijānato ime dhammā anabhi-sambuddhā" ti.|| ||

Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Khīṇ'āsavassa te paṭijānato ime āsavā apari-k-khīṇā" ti.|| ||

Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Ye kho pana te antarāyikā dhammā vuttā||
te paṭisevato nālaṁ antarāyāyā" ti.|| ||

Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||

Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṁ saha-dhammena paṭicodessatī ti —||
nimittam etaṁ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṁ bhikkhave nimittaṁ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

Imāni kho bhikkhave cattāri Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavattetī ti.|| ||

Ye keci me vādapathā puthussitā||
yaṁ nissitā samaṇa-brāhmaṇā ca||
Tathāgataṁ patvā na te bhavanti||
visāradaṁ vādapathāti vattinaṁ.||
Yo Dhamma-cakkaṁ abhibhuyya kevalīṁ||
pavattayī sabba-bhūtānukampī,||
Taṁ tādisaṁ deva-manussa-seṭṭhaṁ||
sattā namassanti bhavassa pāragun ti.|| ||

 


Contact:
E-mail
Copyright Statement