Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 9
Taṇhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Katame cattāro?|| ||
Cīvara-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Piṇḍapāta-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Senāsana-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Iti-bhavā-bhava-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā uppajjatī ti.|| ||
Taṇhādutiyo puriso dīgham addhāna saṁsaraṁ,||
Itthabhāvaññathā-bhāvaṁ saṁsāraṁ nāti-vattati.||
Etam ādīnavaṁ ñatvā taṇhaṁ dukkhassa sambhavaṁ,||
Vītataṇho anādāno sato bhikkhu paribbaje ti.|| ||