Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 10

Yoga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Bhaṇḍagāme.|| ||

Tratr kho Bhagavā bhikkhū āmantesti:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||

Katamo ca bhikkhave kāma-yogo?|| ||

Idha, bhikkhave, ekacco kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||

Tassa kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho kāmajjhosānaṁ kāma-taṇhā sānuseti.|| ||

Ayaṁ vuccati bhikkhave kāma-yogo.|| ||

Iti kāma-yogo.|| ||

Bhava-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||

Tassa bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yo bhavesu bhava-rāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhava-taṇhā sānuseti.|| ||

Ayaṁ vuccati bhikkhave bhavayogo.|| ||

Iti kāma-yogo, bhava-yogo.|| ||

Diṭṭhi-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||

Tassa diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato [11] yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sānuseti.|| ||

Ayaṁ vuccati bhikkhave diṭṭhi-yogo.|| ||

Iti kāma-yogo, bhava-yogo, diṭṭhi-yogo.|| ||

Avijjā-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||

Tassa channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yā chasu phass'āyatanesu avijjā aññāṇaṁ sānuseti.|| ||

Ayaṁ vuccati bhikkhave avijjā-yogo.|| ||

Iti kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo.|| ||

Saṁyutto pāpakehi akusalehi dhammehi saṅkilesehi pono-bhavikehi sadarehi dukkha-vipākehi āyatiṁ jāti-jarā-maraṇikehi,||
tasmā ayoga-k-khemī ti vuccati.|| ||

Ime kho bhikkhave cattāro yogā.|| ||

 


 

2. Cattāro'me bhikkhave visaṁyogā.|| ||

Katame cattāro?|| ||

Kāma-yoga-visaṁ-yogo,||
bhava-yoga-visaṁ-yogo,||
diṭṭhi-yoga-visaṁ-yogo,||
avijjā-yoga-visaṁ-yogo.|| ||

Katamo ca bhikkhave kāma-yoga-visaṁ-yogo?|| ||

Idha, bhikkhave, ekacco kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||

Tassa kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho kāmajjhosānaṁ kāma-taṇhā sā nānuseti.|| ||

Ayaṁ vuccati bhikkhave kāma-yoga-visaṁ-yogo.|| ||

Iti kāma-yoga-visaṁ-yogo.|| ||

Bhavayoga-visaṁ-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||

Tassa bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yo bhavesu bhava-rāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhava-taṇhā sā nānuseti.|| ||

Ayaṁ vuccati bhikkhave bhava-yoga-visaṁ-yogo.|| ||

Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo.|| ||

Diṭṭhiyoga-visaṁ-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca [12] nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||

Tassa diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānano yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sā nānuseti.|| ||

Ayaṁ vuccati bhikkhave diṭṭhi-yoga-visaṁ-yogo.|| ||

Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo, diṭṭhi-yoga-visaṁ-yogo.|| ||

Avijjāyoga-visaṁ-yogo ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||

Tassa channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yā chasu phass'āyatanesu avijjā aññāṇaṁ sā nānuseti.|| ||

Ayaṁ vuccati bhikkhave avijjā-yoga-visaṁ-yogo.|| ||

Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo, diṭṭhi-yoga-visaṁ-yogo, avijjā-yoga-visaṁ-yogo.|| ||

Visaṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi pono-bhavikehi sadarehi dukkha-vipākehi āyatiṁ jāti-jarā-maraṇikehi tasmā yoga-k-khemī ti vuccati.|| ||

Ime kho bhikkhave cattāro visaṁyogā ti.|| ||

Kāma-yogena saṁyuttā bhava-yogena cūbhayaṁ,||
Diṭṭhi-yogena saṁyuttā avijjāya purakkhatā,||
Sattā gacchanti saṁsāraṁ jāti-maraṇa-gāmino.||
Ye ca kāme pariññāya bhava-yogañ ca sabbaso,||
Diṭṭhi-yogaṁ samuhacca avijjañ ca virājayaṁ,||
Sabba-yoga-visaṁyuttā te ve yogā ti gāmuno ti.|| ||

Bhaṇḍagāma Vaggo Paṭhamo.

 


Contact:
E-mail
Copyright Statement