Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga
Sutta 10
Yoga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Bhaṇḍagāme.|| ||
Tratr kho Bhagavā bhikkhū āmantesti:|| ||
Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Cattāro'me bhikkhave yogā.|| ||
Katame cattāro?|| ||
Kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||
Katamo ca bhikkhave kāma-yogo?|| ||
Idha, bhikkhave, ekacco kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||
Tassa kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho kāmajjhosānaṁ kāma-taṇhā sānuseti.|| ||
Ayaṁ vuccati bhikkhave kāma-yogo.|| ||
Iti kāma-yogo.|| ||
Bhava-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||
Tassa bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yo bhavesu bhava-rāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhava-taṇhā sānuseti.|| ||
Ayaṁ vuccati bhikkhave bhavayogo.|| ||
Iti kāma-yogo, bhava-yogo.|| ||
Diṭṭhi-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||
Tassa diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato [11] yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sānuseti.|| ||
Ayaṁ vuccati bhikkhave diṭṭhi-yogo.|| ||
Iti kāma-yogo, bhava-yogo, diṭṭhi-yogo.|| ||
Avijjā-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ na-p-pajānāti.|| ||
Tassa channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ appajānato yā chasu phass'āyatanesu avijjā aññāṇaṁ sānuseti.|| ||
Ayaṁ vuccati bhikkhave avijjā-yogo.|| ||
Iti kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo.|| ||
Saṁyutto pāpakehi akusalehi dhammehi saṅkilesehi pono-bhavikehi sadarehi dukkha-vipākehi āyatiṁ jāti-jarā-maraṇikehi,||
tasmā ayoga-k-khemī ti vuccati.|| ||
Ime kho bhikkhave cattāro yogā.|| ||
2. Cattāro'me bhikkhave visaṁyogā.|| ||
Katame cattāro?|| ||
Kāma-yoga-visaṁ-yogo,||
bhava-yoga-visaṁ-yogo,||
diṭṭhi-yoga-visaṁ-yogo,||
avijjā-yoga-visaṁ-yogo.|| ||
Katamo ca bhikkhave kāma-yoga-visaṁ-yogo?|| ||
Idha, bhikkhave, ekacco kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||
Tassa kāmānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāma-pariḷāho kāmajjhosānaṁ kāma-taṇhā sā nānuseti.|| ||
Ayaṁ vuccati bhikkhave kāma-yoga-visaṁ-yogo.|| ||
Iti kāma-yoga-visaṁ-yogo.|| ||
Bhavayoga-visaṁ-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||
Tassa bhavānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yo bhavesu bhava-rāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhava-taṇhā sā nānuseti.|| ||
Ayaṁ vuccati bhikkhave bhava-yoga-visaṁ-yogo.|| ||
Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo.|| ||
Diṭṭhiyoga-visaṁ-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca [12] nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||
Tassa diṭṭhīnaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānano yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sā nānuseti.|| ||
Ayaṁ vuccati bhikkhave diṭṭhi-yoga-visaṁ-yogo.|| ||
Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo, diṭṭhi-yoga-visaṁ-yogo.|| ||
Avijjāyoga-visaṁ-yogo ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānāti.|| ||
Tassa channaṁ phass'āyatanānaṁ samudayañ ca attha-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ pajānato yā chasu phass'āyatanesu avijjā aññāṇaṁ sā nānuseti.|| ||
Ayaṁ vuccati bhikkhave avijjā-yoga-visaṁ-yogo.|| ||
Iti kāma-yoga-visaṁ-yogo, bhava-yoga-visaṁ-yogo, diṭṭhi-yoga-visaṁ-yogo, avijjā-yoga-visaṁ-yogo.|| ||
Visaṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi pono-bhavikehi sadarehi dukkha-vipākehi āyatiṁ jāti-jarā-maraṇikehi tasmā yoga-k-khemī ti vuccati.|| ||
Ime kho bhikkhave cattāro visaṁyogā ti.|| ||
Kāma-yogena saṁyuttā bhava-yogena cūbhayaṁ,||
Diṭṭhi-yogena saṁyuttā avijjāya purakkhatā,||
Sattā gacchanti saṁsāraṁ jāti-maraṇa-gāmino.||
Ye ca kāme pariññāya bhava-yogañ ca sabbaso,||
Diṭṭhi-yogaṁ samuhacca avijjañ ca virājayaṁ,||
Sabba-yoga-visaṁyuttā te ve yogā ti gāmuno ti.|| ||
Bhaṇḍagāma Vaggo Paṭhamo.