Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 11
Caranta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
caram pi bhikkhave bhikkhu evambhuto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||
Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
ṭhito pi bhikkhave bhikkhu evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
nisinno pi bhikkhave bhikkhu evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||
Sayānassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
sayāno pi bhikkhave bhikkhu jāgaro evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||
Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
caram pi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||
Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
ṭhito pi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||
Sayānassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī [14] karoti,||
anabhāvaṁ gameti;||
sayāno pi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccatī ti.|| ||
Caraṁ vā yadi vā tiṭṭhaṁ nisinno uda vā sayaṁ,||
Yo vitakkaṁ vitakketi pāpakaṁ gehanissitaṁ.||
Kummagga-paṭipanno so mohaneyyesu mucchito,||
Abhabbo tādiso bhikkhu phuṭṭhuṁ sambodhim uttamaṁ.||
Yo ca caraṁ vā tiṭṭhaṁ vā nisinno uda vā sayaṁ,||
Vitakkaṁ samayitvāna vitakkūpasame rato,||
Bhabbo so tādiso bhikkhu phuṭṭhuṁ sambodhim uttaman ti.|| ||