Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 11

Caranta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
caram pi bhikkhave bhikkhu evambhuto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||

Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
ṭhito pi bhikkhave bhikkhu evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||

Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
nisinno pi bhikkhave bhikkhu evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||

Sayānassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā,||
tañ ce bhikkhu adhivāseti,||
na-p-pajahati,||
na vinodeti,||
na vyantī-karoti,||
na anabhāvaṁ gameti;||
sayāno pi bhikkhave bhikkhu jāgaro evambhūto anātāpī an-ottāpī satataṁ samitaṁ kusīto hīnaviriyo ti vuccati.|| ||

 


 

Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
caram pi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||

Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
ṭhito pi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||

Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti;||
nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccati.|| ||

Sayānassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā||
tañ ce bhikkhu nādhivāseti,||
pajahati vinodeti,||
vyantī [14] karoti,||
anabhāvaṁ gameti;||
sayāno pi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto ti vuccatī ti.|| ||

 

Caraṁ vā yadi vā tiṭṭhaṁ nisinno uda vā sayaṁ,||
Yo vitakkaṁ vitakketi pāpakaṁ gehanissitaṁ.||
Kummagga-paṭipanno so mohaneyyesu mucchito,||
Abhabbo tādiso bhikkhu phuṭṭhuṁ sambodhim uttamaṁ.||
Yo ca caraṁ vā tiṭṭhaṁ vā nisinno uda vā sayaṁ,||
Vitakkaṁ samayitvāna vitakkūpasame rato,||
Bhabbo so tādiso bhikkhu phuṭṭhuṁ sambodhim uttaman ti.|| ||

 


Contact:
E-mail
Copyright Statement