Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 12
Sīla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sampanna-sīlā bhikkhave viharatha||
sampanna-Pātimokkhā||
Pātimokkha-saṁvara-saṁvutā viharatha||
ācāra-gocara-sampannā,||
anumattesu vajjesu bhaya-dassāvino,||
samādāya sikkhatha sikkhā-padesu.|| ||
Sampanna-sīlānāṁ bhikkhave viharataṁ||
sampanna-Pātimokkhānaṁ||
Pātimokkha-saṁvara-saṁvutānaṁ viharataṁ||
ācāra-gocara-sampannānaṁ||
anumattesu vajjesu bhaya-dassāvīnaṁ||
samādāya sikkhataṁ sikkhā-padesu,||
kim assa uttariṁ karaṇīyaṁ?|| ||
Carato ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
caram pi bhikkhave bhikkhu:|| ||
'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
ṭhito pi bhikkhave bhikkhu:|| ||
'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
nisinno pi bhikkhave bhikkhu —||
ṭhito pi bhikkhave bhikkhu:|| ||
'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo [15] pahit'atto' ti vuccati.|| ||
Sayānassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
nisinno pi bhikkhave bhikkhu —||
sayāno pi bhikkhave bhikkhu:|| ||
'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Yataṁ care yataṁ tiṭṭhe yataṁ acche yataṁ saye,||
Yataṁ sammiñjaye bhikkhu yatam enaṁ pasāraye.||
Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,||
Samavekkhitā ca dhammānaṁ khandhānaṁ udayavyayaṁ.||
Ceto samathasāmīciṁ sikkhamānaṁ sadā sataṁ,||
Satataṁ pahit'atto ti āhu bhikkhuṁ tathāvidhan" ti.|| ||