Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 12

Sīla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Sampanna-sīlā bhikkhave viharatha||
sampanna-Pātimokkhā||
Pātimokkha-saṁvara-saṁvutā viharatha||
ācāra-gocara-sampannā,||
anumattesu vajjesu bhaya-dassāvino,||
samādāya sikkhatha sikkhā-padesu.|| ||

Sampanna-sīlānāṁ bhikkhave viharataṁ||
sampanna-Pātimokkhānaṁ||
Pātimokkha-saṁvara-saṁvutānaṁ viharataṁ||
ācāra-gocara-sampannānaṁ||
anumattesu vajjesu bhaya-dassāvīnaṁ||
samādāya sikkhataṁ sikkhā-padesu,||
kim assa uttariṁ karaṇīyaṁ?|| ||

Carato ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
caram pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||

Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
ṭhito pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||

Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
nisinno pi bhikkhave bhikkhu —||
ṭhito pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo [15] pahit'atto' ti vuccati.|| ||

Sayānassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti,||
thīna-middhaṁ uddhacca-kukkuccaṁ vicikicchā pahīṇā hoti,||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ —||
nisinno pi bhikkhave bhikkhu —||
sayāno pi bhikkhave bhikkhu:|| ||

'Evambhūto ātāpī ottāpī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||

 

Yataṁ care yataṁ tiṭṭhe yataṁ acche yataṁ saye,||
Yataṁ sammiñjaye bhikkhu yatam enaṁ pasāraye.||
Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,||
Samavekkhitā ca dhammānaṁ khandhānaṁ udayavyayaṁ.||
Ceto samathasāmīciṁ sikkhamānaṁ sadā sataṁ,||
Satataṁ pahit'atto ti āhu bhikkhuṁ tathāvidhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement