Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 13
Padhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Cattār'imāni bhikkhave samma-p-padhānāni.|| ||
Katamāni cattāri?|| ||
Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||
Imāni kho bhikkhave cattāri samma-p-padhānānī ti.|| ||
Sammappadhānā māradheyy-ādhibhūno||
Te asitā jāti-maraṇa-bhayassa pāragū,||
Te Tusitā Jetvāna Māraṁ savāhiniṁ||
Te anejā (sabbaṁ) Namuci balraṁ upātivattā te sukhitā ti.|| ||