Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 13

Padhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][olds][bodh] Cattār'imāni bhikkhave samma-p-padhānāni.|| ||

Katamāni cattāri?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti,||
vāyamati,||
viriyaṁ ārabhati,||
cittaṁ paggaṇhāti padahati.|| ||

Imāni kho bhikkhave cattāri samma-p-padhānānī ti.|| ||

Sammappadhānā māradheyy-ādhibhūno||
Te asitā jāti-maraṇa-bhayassa pāragū,||
Te Tusitā Jetvāna Māraṁ savāhiniṁ||
Te anejā (sabbaṁ) Namuci balraṁ upātivattā te sukhitā ti.|| ||

 


Contact:
E-mail
Copyright Statement