Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 14
Saṁvarappadhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave padhānāni.|| ||
Katamāni cattāri?|| ||
Saṁvarappadhānaṁ,||
pahāṇappadhānaṁ,||
bhāvanāppadhānaṁ,||
anurakkhaṇappadhānaṁ.|| ||
Katamañ ca bhikkhave saṁvarappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇindriyaṁ,||
ghāṇindriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.|| ||
Katamañ ca bhikkhave pahāṇappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu uppannaṁ kāma-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Uppannaṁ vyāpāda-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Uppannuppanne pāpake akusale dhamme nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti anabhāvaṁ gameti.|| ||
Idaṁ vuccati bhikkhave pahāṇappadhānaṁ:|| ||
Katamañ ca bhikkhave bhāvanāppadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Idaṁ vuccati bhikkhave bhāvanāppadhānaṁ.|| ||
[17] Katamañ ca bhikkhave anurakkhaṇappadhānaṁ?|| ||
Idha, bhikkhave, bhikkhu uppannaṁ bhaddakaṁ samādhinimittaṁ anurakkhati atthikasaññaṁ pulavakasaññaṁ vinīlakasaññaṁ vipubbakasaññaṁ vicchiddakasaññaṁ udadhumātakasaññaṁ.|| ||
Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.|| ||
Imāni kho bhikkhave cattāri padhānānīni.|| ||
Saṁvaro ca pahāṇañca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā,||
Ye hi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇe ti.|| ||