Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 14

Saṁvarappadhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave padhānāni.|| ||

Katamāni cattāri?|| ||

Saṁvarappadhānaṁ,||
pahāṇappadhānaṁ,||
bhāvanāppadhānaṁ,||
anurakkhaṇappadhānaṁ.|| ||

Katamañ ca bhikkhave saṁvarappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇindriyaṁ,||
ghāṇindriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.|| ||

Katamañ ca bhikkhave pahāṇappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu uppannaṁ kāma-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||

Uppannaṁ vyāpāda-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||

Uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||

Uppannuppanne pāpake akusale dhamme nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti anabhāvaṁ gameti.|| ||

Idaṁ vuccati bhikkhave pahāṇappadhānaṁ:|| ||

Katamañ ca bhikkhave bhāvanāppadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Idaṁ vuccati bhikkhave bhāvanāppadhānaṁ.|| ||

[17] Katamañ ca bhikkhave anurakkhaṇappadhānaṁ?|| ||

Idha, bhikkhave, bhikkhu uppannaṁ bhaddakaṁ samādhinimittaṁ anurakkhati atthikasaññaṁ pulavakasaññaṁ vinīlakasaññaṁ vipubbakasaññaṁ vicchiddakasaññaṁ udadhumātakasaññaṁ.|| ||

Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.|| ||

Imāni kho bhikkhave cattāri padhānānīni.|| ||

 

Saṁvaro ca pahāṇañca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā,||
Ye hi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇe ti.|| ||

 


Contact:
E-mail
Copyright Statement