Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 16
Sokhumma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave sokhummāni.|| ||
Katamāni cattāri?|| ||
Idha, bhikkhave, bhikkhu rūpa-sokhummena samannāgato hoti paramena,||
tena ca rūpa-sokhummena aññaṁ rūpa-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati||
tena ca rūpa-sokhummena aññaṁ rūpa-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.|| ||
Vedanā-sokhu- [18] mmena samannāgato hoti paramena,||
tena ca vedanā-sokhummena aññaṁ vedanā-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati,||
tena ca vedanā-sokhummena aññaṁ vedanā-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.|| ||
Saññā-sokhummena samannāgato hoti paramena,||
tena ca saññā-sokhummena aññaṁ saññā-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati,||
tena ca saññā-sokhummena aññaṁ saññā-sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.|| ||
Saṅkhāra-sokhummena samannāgato hoti paramena,||
tena ca saṅkhāra sokhummena aññaṁ saṅkhāra-sokhummaṁ uttarītaraṁ vā paṇītataraṁ vā na samanupassati,||
tena ca saṅkhāra-sokhummena aññaṁ saṅkhāra sokhummaṁ uttarītaraṁ vā paṇītataraṁ vā na pattheti.|| ||
Imāni kho bhikkhave cattāri sokhummānī ti.|| ||
Rūpa-sokhummataṁ ñatvā vedanānañ ca sambhavaṁ,||
Saññā yato samudeti atthaṁ gacchati yattha ca.|| ||
Saṅkhāre parato ñatvā dukkhato no ca attato,||
Sace sammaddaso bhikkhu santo santipade rato,||
Dhāreti antimaṁ dehaṁ chetvā Māraṁ savāhinin ti.|| ||