Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 17

Agati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave agati-gamanāni.|| ||

katamāni cattāri?|| ||

Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati.|| ||

Imāni kho bhikkhave cattāri agatigamanānī ti.|| ||

 

Chandā dosā bhayā mohā yo dhammaṁ ativattati,||
Nihīyati tassa yaso kāḷapakkheva candimā ti.|| ||

 


Contact:
E-mail
Copyright Statement