Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 19
Agati-nāgati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattār'imāni bhikkhave agati-gamanāni.|| ||
Katamāni cattāri?|| ||
[19] Chandā-gatiṁ gacchati,||
dosā-gatiṁ gacchati,||
mohā-gatiṁ gacchati,||
bhayā-gatiṁ gacchati.|| ||
Imāni kho bhikkhave cattāri agati-gamanānī" ti.|| ||
"Cattār'imāni bhikkhave nāgati-gamanāni.|| ||
Katamāni cattāri?|| ||
Na chandā-gatiṁ gacchati,||
na dosā-gatiṁ gacchati,||
na mohā-gatiṁ gacchati,||
na bhayā-gatiṁ gacchati.|| ||
Imāni kho bhikkhave cattāri nāgati-gamanānī" ti.|| ||
Chandā dosā bhayā mohā yo dhammaṁ ativattati,||
Nihīyati tassa yaso kālapakkheva candimā ti.|| ||
Chandā dosā bhayā mohā yo dhammaṁ nāti-vattati,||
Āpūrati tassa yaso sukkapakkheva candimā ti.|| ||