Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 19

Agati-nāgati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave agati-gamanāni.|| ||

Katamāni cattāri?|| ||

[19] Chandā-gatiṁ gacchati,||
dosā-gatiṁ gacchati,||
mohā-gatiṁ gacchati,||
bhayā-gatiṁ gacchati.|| ||

Imāni kho bhikkhave cattāri agati-gamanānī" ti.|| ||

 


 

"Cattār'imāni bhikkhave nāgati-gamanāni.|| ||

Katamāni cattāri?|| ||

Na chandā-gatiṁ gacchati,||
na dosā-gatiṁ gacchati,||
na mohā-gatiṁ gacchati,||
na bhayā-gatiṁ gacchati.|| ||

Imāni kho bhikkhave cattāri nāgati-gamanānī" ti.|| ||

 

Chandā dosā bhayā mohā yo dhammaṁ ativattati,||
Nihīyati tassa yaso kālapakkheva candimā ti.|| ||

Chandā dosā bhayā mohā yo dhammaṁ nāti-vattati,||
Āpūrati tassa yaso sukkapakkheva candimā ti.|| ||

 


Contact:
E-mail
Copyright Statement