Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 20
Bhattuddesa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catuhi bhikkhave dhammehi samannāgato bhatt'uddesako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Chandā-gatiṁ gacchati,||
dosā-gatiṁ gacchati,||
mohā-gatiṁ gacchati,||
bhayā-gatiṁ gacchati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhatt'uddesako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
3. Catuhi bhikkhave dhammehi samannāgato bhatt'uddesako yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Na chandā-gatiṁ gacchati,||
na dosā-gatiṁ gacchati,||
na mohā-gatiṁ gacchati,||
na bhayā-gatiṁ gacchati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhatt'uddesako yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||
Ye keci kāmesu asaññatā janā||
Adhammikā honti adhamma-gāravā,||
Chandā ca dosā ca bhayā ca gāmino||
Parisakkasāvo ca pan'esa vuccati||
Evaṁ hi vuttaṁ samaṇena jānatā|| ||
Tasmā hi te sappurisā pasaṁsiyā,||
Dhamme ṭhitā ye na karonti pāpakaṁ,||
Na chanda dosā na bhayā ca gāmino.||
Parisāya maṇḍo ca pan'esa vuccati.||
Evaṁ hi vuttaṁ samaṇena jānatā' ti.|| ||
Cara Vaggo dutiyo.