Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 21

Paṭhama Uruvela Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Ekam idāhaṁ bhikkhave samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭham-ā-bhisambuddho.|| ||

Tassa mayhaṁ bhikkhave raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

Dukkhaṁ kho agāravo viharati appatisso.|| ||

Kin nu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyan ti?|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

Aparipūrassa kho ahaṁ sīla-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīla-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||

Aparipūrassa kho ahaṁ samādhi-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhi sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||

Aparipūrassa kho ahaṁ paññā-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paññā-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||

Aparipūrassa kho ahaṁ vimutti-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimutti-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyan ti.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

Yan nūn-ā-haṁ yo pāyaṁ dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihareyyan ti?|| ||

3. Atha kho bhikkhave Brahmā Sahampati mama cetasā [21] ceto-parivitakkaṁ ñāya,||
seyyathā pi nāma balavā puriso samamiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Brahmaloke antara-hito mama purato pātu-r-ahosi.|| ||

Atha kho bhikkhave Brahmā Sahampati ekaṁsaṁ uttarā-saṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihanatvā yenāhaṁ ten'añjaliṁ panāmetvā maṁ etad avova:|| ||

"Evam etaṁ Bhagavā||
evam etaṁ Sugata,||
ye pi te bhante ahesuṁ atītam addhānaṁ Arahanto Sammā-Sambuddhā||
te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya vihariṁsu.|| ||

Ye pi te bhante bhavisasanti anāgatam addhānaṁ Arahanto Sammā-Sambuddhā,||
te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya viharanti.|| ||

Bhagavā pi bhante etarahi arahaṁ Sammā-SamBuddho dhammaṁ yeva sakkatvā garukatvā upanissāya viharatūti.|| ||

Idam avoca Brahmā Sahampati.|| ||

Idaṁ vatvā athāparaṁ etad avoca:|| ||

 

Ye c'abbhatītā sambuddhā ye ca buddhā anāgatā,||
Yo c'etarahi sambuddho bahunnaṁ sokanāsano.|| ||

Sabbe Sad'Dhamma-garuno vihaṁsu viharanti ca,||
Atho pi viharissanti esā Buddhāna dhammatā.|| ||

Tasmā hi attha-kāmena mahantam abhikaṅkhatā,||
Sad'Dhammo garukātabbo saraṁ Buddhāna sāsanan ti.|| ||

 

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'eva antara-dhāyī.|| ||

Atha khv'āhaṁ bhikkhave Brahṁuno ca ajjhesanaṁ viditvā attano ca paṭirūpaṁ,||
yo pāyaṁ dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihāsiṁ.|| ||

Yato ca kho bhikkhave saṅgho pi mahattena samannāgato atha me saṅghe pi tibba gāravo ti.|| ||

 


Contact:
E-mail
Copyright Statement