Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 21
Paṭhama Uruvela Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Ekam idāhaṁ bhikkhave samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭham-ā-bhisambuddho.|| ||
Tassa mayhaṁ bhikkhave raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi:|| ||
Dukkhaṁ kho agāravo viharati appatisso.|| ||
Kin nu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyan ti?|| ||
Tassa mayhaṁ bhikkhave etad ahosi:|| ||
Aparipūrassa kho ahaṁ sīla-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīla-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||
Aparipūrassa kho ahaṁ samādhi-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhi sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||
Aparipūrassa kho ahaṁ paññā-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paññā-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.|| ||
Aparipūrassa kho ahaṁ vimutti-k-khandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ,||
na kho panāhaṁ passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimutti-sampannataraṁ yam ahaṁ sakkatvā garukatvā upanissāya vihareyyan ti.|| ||
Tassa mayhaṁ bhikkhave etad ahosi:|| ||
Yan nūn-ā-haṁ yo pāyaṁ dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihareyyan ti?|| ||
3. Atha kho bhikkhave Brahmā Sahampati mama cetasā [21] ceto-parivitakkaṁ ñāya,||
seyyathā pi nāma balavā puriso samamiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Brahmaloke antara-hito mama purato pātu-r-ahosi.|| ||
Atha kho bhikkhave Brahmā Sahampati ekaṁsaṁ uttarā-saṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihanatvā yenāhaṁ ten'añjaliṁ panāmetvā maṁ etad avova:|| ||
"Evam etaṁ Bhagavā||
evam etaṁ Sugata,||
ye pi te bhante ahesuṁ atītam addhānaṁ Arahanto Sammā-Sambuddhā||
te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya vihariṁsu.|| ||
Ye pi te bhante bhavisasanti anāgatam addhānaṁ Arahanto Sammā-Sambuddhā,||
te pi bhavanto dhammaṁ yeva sakkatvā garukatvā upanissāya viharanti.|| ||
Bhagavā pi bhante etarahi arahaṁ Sammā-SamBuddho dhammaṁ yeva sakkatvā garukatvā upanissāya viharatūti.|| ||
Idam avoca Brahmā Sahampati.|| ||
Idaṁ vatvā athāparaṁ etad avoca:|| ||
Ye c'abbhatītā sambuddhā ye ca buddhā anāgatā,||
Yo c'etarahi sambuddho bahunnaṁ sokanāsano.|| ||
Sabbe Sad'Dhamma-garuno vihaṁsu viharanti ca,||
Atho pi viharissanti esā Buddhāna dhammatā.|| ||
Tasmā hi attha-kāmena mahantam abhikaṅkhatā,||
Sad'Dhammo garukātabbo saraṁ Buddhāna sāsanan ti.|| ||
Idam avoca bhikkhave Brahmā Sahampati.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'eva antara-dhāyī.|| ||
Atha khv'āhaṁ bhikkhave Brahṁuno ca ajjhesanaṁ viditvā attano ca paṭirūpaṁ,||
yo pāyaṁ dhammo mayā abhisambuddho tam eva dhammaṁ sakkatvā garukatvā upanissāya vihāsiṁ.|| ||
Yato ca kho bhikkhave saṅgho pi mahattena samannāgato atha me saṅghe pi tibba gāravo ti.|| ||