Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 23
Loka Sutta
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Loko bhikkhave Tathāgatena abhisambuddho.|| ||
Lokasmā Tathāgato visaṁyutto.|| ||
Lokasamudayo bhikkhave Tathāgatena abhisambuddho.|| ||
Lokasamudayo Tathāgatassa pahīṇo.|| ||
Lokanirodho bhikkhave Tathāgatena abhisambuddho.|| ||
Lokanirodho Tathāgatassa saccachikato.|| ||
Loka-nirodha-gāminī-paṭipadā bhikkhave Tathāgatena abhisambuddhā.|| ||
Loka-nirodha-gāminī-paṭipadā Tathāgatassa bhāvitā.|| ||
2. Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇiyā
pajāya sadeva-manussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariye- [24] sitaṁ anuvicaritaṁ manasā,||
sabbaṁ taṁ Tathāgatena abhisambuddhaṁ.|| ||
Tasmā Tathāgato ti vuccati.|| ||
Yañ ca bhikkhave rattiṁ Tathāgato abhisambujjhati,||
yañ ca rattiṁ parinibkhāyati,||
yaṁ etasmiṁ antare bhāsati lapati niddisati,||
sabbaṁ taṁ tath'eva hoti||
no aññathā.|| ||
Tasmā Tathāgato ti vuccati.|| ||
3. Yathā-vādī bhikkhave Tathāgato tathākārī,||
yathākārī tathāvādī,||
iti yathā-vādī tathākārī||
yathākārī tathāvādī.|| ||
Tasmā Tathāgato ti vuccati.|| ||
Sadevake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya
sadeva-manussāya Tathāgato abhibhū anabhibhūto,||
aññadatthudaso vasavattī.|| ||
Tasmā Tathāgato ti vuccati.|| ||
Sabbaṁ lokaṁ abhiññāya sabba-loke yathā tathaṁ,||
Sabba-loka-visaṁyutto sabba-loke anūpayo.|| ||
Sa ve sabbābhibhū dhīro sabbagantha-pamocano,||
Phuṭṭhassa paramā santi Nibbānaṁ akutobhayaṁ.|| ||
"Esa khīṇ'āsavo Buddho anīgho chinnasaṁsayo,||
Sabbakamma-k-khayaṁ patto vimutto upadhi-saṅkhaye.|| ||
Esa so Bhagavā Buddho esa sīho anuttaro,||
Sadevakassa lokassa brahma-cakkaṁ pavattayī."|| ||
Iti deva-manussā ca ye Buddhaṁ saraṇaṁ gatā,||
Saṅgamma taṁ namassanti mahantaṁ vītasāradaṁ.|| ||
"Danto damayataṁ seṭṭho santo samayataṁ isī,||
Mutto mocayataṁ aggo tiṇṇo tārayataṁ varo"|| ||
Iti h'etaṁ namassanti mahantaṁ vītasāradaṁ,||
Sadevakasmiṁ lokasmiṁ n'atthi te paṭipuggalo ti.|| ||