Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 23

Loka Sutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Loko bhikkhave Tathāgatena abhisambuddho.|| ||

Lokasmā Tathāgato visaṁyutto.|| ||

Lokasamudayo bhikkhave Tathāgatena abhisambuddho.|| ||

Lokasamudayo Tathāgatassa pahīṇo.|| ||

Lokanirodho bhikkhave Tathāgatena abhisambuddho.|| ||

Lokanirodho Tathāgatassa saccachikato.|| ||

Loka-nirodha-gāminī-paṭipadā bhikkhave Tathāgatena abhisambuddhā.|| ||

Loka-nirodha-gāminī-paṭipadā Tathāgatassa bhāvitā.|| ||

2. Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariye- [24] sitaṁ anuvicaritaṁ manasā,||
sabbaṁ taṁ Tathāgatena abhisambuddhaṁ.|| ||

Tasmā Tathāgato ti vuccati.|| ||

Yañ ca bhikkhave rattiṁ Tathāgato abhisambujjhati,||
yañ ca rattiṁ parinibkhāyati,||
yaṁ etasmiṁ antare bhāsati lapati niddisati,||
sabbaṁ taṁ tath'eva hoti||
no aññathā.|| ||

Tasmā Tathāgato ti vuccati.|| ||

3. Yathā-vādī bhikkhave Tathāgato tathākārī,||
yathākārī tathāvādī,||
iti yathā-vādī tathākārī||
yathākārī tathāvādī.|| ||

Tasmā Tathāgato ti vuccati.|| ||

Sadevake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto,||
aññadatthudaso vasavattī.|| ||

Tasmā Tathāgato ti vuccati.|| ||

 

Sabbaṁ lokaṁ abhiññāya sabba-loke yathā tathaṁ,||
Sabba-loka-visaṁyutto sabba-loke anūpayo.|| ||

Sa ve sabbābhibhū dhīro sabbagantha-pamocano,||
Phuṭṭhassa paramā santi Nibbānaṁ akutobhayaṁ.|| ||

"Esa khīṇ'āsavo Buddho anīgho chinnasaṁsayo,||
Sabbakamma-k-khayaṁ patto vimutto upadhi-saṅkhaye.|| ||

Esa so Bhagavā Buddho esa sīho anuttaro,||
Sadevakassa lokassa brahma-cakkaṁ pavattayī."|| ||

Iti deva-manussā ca ye Buddhaṁ saraṇaṁ gatā,||
Saṅgamma taṁ namassanti mahantaṁ vītasāradaṁ.|| ||

"Danto damayataṁ seṭṭho santo samayataṁ isī,||
Mutto mocayataṁ aggo tiṇṇo tārayataṁ varo"|| ||

Iti h'etaṁ namassanti mahantaṁ vītasāradaṁ,||
Sadevakasmiṁ lokasmiṁ n'atthi te paṭipuggalo ti.|| ||

 


Contact:
E-mail
Copyright Statement