Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 24
Kāḷakārāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sākete viharati Kāḷakārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avova:|| ||
[25] Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ jānāmi.|| ||
Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ abbhaññāsiṁ.|| ||
Taṁ Tathāgatassa viditaṁ.|| ||
Taṁ Tathāgato na upaṭṭhāsi.|| ||
Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ na jānāmī ti vadeyyaṁ,||
taṁ mamassa musā.|| ||
Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ jānāmi ca na ca jānāmī ti vadeyyaṁ,||
taṁ mamassa musā.|| ||
Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
taṁ ahaṁ n'eva jānāmi na na jānāmī ti vadeyyaṁ,||
taṁ mamassa kali.|| ||
Iti kho bhikkhave Tathāgato daṭṭhā daṭṭhabbaṁ diṭṭhaṁ na maññati,||
adiṭṭhaṁ na maññati,||
daṭṭhababaṁ na maññati,||
daṭṭhāraṁ na maññati.|| ||
Sutā sotabbaṁ sutaṁ na maññati,||
asutaṁ na maññati,||
sotabba na maññati,||
sotāraṁ na maññati.|| ||
Mutā motabbaṁ mutaṁ na maññati,||
amutaṁ na maññati,||
motabbaṁ na maññati,||
motāraṁ na maññati.|| ||
Viññātā viññātabbaṁ viññātaṁ na maññati,||
aviññātaṁ na maññati,||
viññātabbaṁ na maññati,||
viññātāraṁ na maññati.|| ||
Iti kho bhikkhave Tathāgato,||
diṭṭha-suta-muta-viññātabbesu,||
dhammesu tādīso yeva tādī:|| ||
Tamhā ca pana tāditamhā añño tādī uttaritaro vā paṇītataro vā n'atthīti vadāmī" ti.|| ||
Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā ajjhositaṁ sacca mutaṁ paresaṁ,||
na tesu tādī saya saṁvutesu saccaṁ musāṁ vā pi paraṁ daheyyaṁ.|| ||
Etaṁ ca sallaṁ paṭigacca disvā ajjhositā yattha pajā visattā,||
[26] Jānāmi passāmi tath'eva etaṁ ajjhositaṁ n'atthi Tathāgatānan ti.|| ||