Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 24

Kāḷakārāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sākete viharati Kāḷakārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi||
"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avova:|| ||

[25] Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ jānāmi.|| ||

Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ abbhaññāsiṁ.|| ||

Taṁ Tathāgatassa viditaṁ.|| ||

Taṁ Tathāgato na upaṭṭhāsi.|| ||

Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ na jānāmī ti vadeyyaṁ,||
taṁ mamassa musā.|| ||

Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
tam ahaṁ jānāmi ca na ca jānāmī ti vadeyyaṁ,||
taṁ mamassa musā.|| ||

Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya||
diṭṭhaṁ sutaṁ mutaṁ viññātaṁ||
pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
taṁ ahaṁ n'eva jānāmi na na jānāmī ti vadeyyaṁ,||
taṁ mamassa kali.|| ||

Iti kho bhikkhave Tathāgato daṭṭhā daṭṭhabbaṁ diṭṭhaṁ na maññati,||
adiṭṭhaṁ na maññati,||
daṭṭhababaṁ na maññati,||
daṭṭhāraṁ na maññati.|| ||

Sutā sotabbaṁ sutaṁ na maññati,||
asutaṁ na maññati,||
sotabba na maññati,||
sotāraṁ na maññati.|| ||

Mutā motabbaṁ mutaṁ na maññati,||
amutaṁ na maññati,||
motabbaṁ na maññati,||
motāraṁ na maññati.|| ||

Viññātā viññātabbaṁ viññātaṁ na maññati,||
aviññātaṁ na maññati,||
viññātabbaṁ na maññati,||
viññātāraṁ na maññati.|| ||

Iti kho bhikkhave Tathāgato,||
diṭṭha-suta-muta-viññātabbesu,||
dhammesu tādīso yeva tādī:|| ||

Tamhā ca pana tāditamhā añño tādī uttaritaro vā paṇītataro vā n'atthīti vadāmī" ti.|| ||

 

Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā ajjhositaṁ sacca mutaṁ paresaṁ,||
na tesu tādī saya saṁvutesu saccaṁ musāṁ vā pi paraṁ daheyyaṁ.|| ||

Etaṁ ca sallaṁ paṭigacca disvā ajjhositā yattha pajā visattā,||
[26] Jānāmi passāmi tath'eva etaṁ ajjhositaṁ n'atthi Tathāgatānan ti.|| ||

 


Contact:
E-mail
Copyright Statement