Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 25
Brahma-cariya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Na-y-idaṁ bhikkhave Brahma-cariyaṁ vussati janakuhanatthaṁ,||
na janalapanatthaṁ,||
na lābha-sakkāra-silokā-nisaṁsatthaṁ,||
na iti vā dappamokkhā-nisaṁsatthaṁ,||
na 'iti maṁ jano jānātū' ti.|| ||
Atha kho idaṁ bhikkhave Brahma-cariyaṁ vussati saṁvaratthaṁ,||
pahāṇatthaṁ,||
virāgatthaṁ,||
nirodhatthan" ti.|| ||
Saṁvaratthaṁ pahāṇatthaṁ Brahma-cariyaṁ anītihaṁ,||
Adesayi so Bhagavā nibabān'ogadha-gāminaṁ.|| ||
Esa Maggo mahantehi anuyāto mahesihi,||
Ye ca taṁ paṭipajjanti yathā Buddhena desitaṁ,||
Dukkhass'antaṁ karissanti Satthu sāsanakārino ti.|| ||