Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 25

Brahma-cariya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Na-y-idaṁ bhikkhave Brahma-cariyaṁ vussati janakuhanatthaṁ,||
na janalapanatthaṁ,||
na lābha-sakkāra-silokā-nisaṁsatthaṁ,||
na iti vā dappamokkhā-nisaṁsatthaṁ,||
na 'iti maṁ jano jānātū' ti.|| ||

Atha kho idaṁ bhikkhave Brahma-cariyaṁ vussati saṁvaratthaṁ,||
pahāṇatthaṁ,||
virāgatthaṁ,||
nirodhatthan" ti.|| ||

 

Saṁvaratthaṁ pahāṇatthaṁ Brahma-cariyaṁ anītihaṁ,||
Adesayi so Bhagavā nibabān'ogadha-gāminaṁ.|| ||

Esa Maggo mahantehi anuyāto mahesihi,||
Ye ca taṁ paṭipajjanti yathā Buddhena desitaṁ,||
Dukkhass'antaṁ karissanti Satthu sāsanakārino ti.|| ||

 


Contact:
E-mail
Copyright Statement