Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 26
Kuhaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī uṇṇaḷā asamāhitā,||
na me te bhikkhave bhikkhū māmakā.|| ||
Apagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||
Na ca te imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā,||
te kho me bhikkhave bhikkhū māmakā.|| ||
Anapagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||
Te ca imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷahiṁ vepullaṁ āpajjantī ti.|| ||
Kuhā thaddhā lapā siṅgī uṇṇaḷā asamāhitā,||
Na te dhamme virūhanti Sammā Sambuddha desite.|| ||
Nikkuhā nillapā dhīrā atthaddhā susamāhitā,||
Te ve dhamme virūhanti Sammā Sambuddha desite ti.|| ||