Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 29

Dhammapada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave dhamma-padāni aggaññāni,||
rattaññāni,||
vaṃsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi|| ||

Katamāni cattāri?|| ||

Anabhijjhā bhikkhave dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Avyāpādo bhikkhave dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Sammā-sati bhikkhave dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Sammā-samādhi bhikkhave dhamma-padaṃ aggaññaṃ,||
rattaññaṃ,||
vaṃsaññaṃ,||
porāṇaṃ,||
asaṅkiṇṇaṃ,||
asaṅkiṇṇapubbaṃ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.|| ||

Imāni kho bhikkhave cattāri dhamma-padāni aggaññāni,||
rattaññāni,||
vaṃsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhī ti.|| ||

 

Anabhijjhālu vihareyya avyāpannena cetasā,||
Sato ek'agga-cittassa ajjhattaṃ susamāhito ti.|| ||

 


Contact:
E-mail
Copyright Statement