Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 29
Dhammapada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave dhamma-padāni aggaññāni,||
rattaññāni,||
vaṁsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi|| ||
Katamāni cattāri?|| ||
Anabhijjhā bhikkhave dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Avyāpādo bhikkhave dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Sammā-sati bhikkhave dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Sammā-samādhi bhikkhave dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Imāni kho bhikkhave cattāri dhamma-padāni aggaññāni,||
rattaññāni,||
vaṁsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhī ti.|| ||
Anabhijjhālu vihareyya avyāpannena cetasā,||
Sato ek'agga-cittassa ajjhattaṁ susamāhito ti.|| ||