Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 30
Paribbājaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Sappiniyā tīre paribbājakārāme paṭivasanti.|| ||
Seyyath'īdaṁ:||
Annabhāro||
Varadharo||
Sakuludāyī||
ca paribbājako aññe ca abhiññātā paribbājakā.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena Sappiniyā tīraṁ paribbājakārāmo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā te paribbājake etad avoca:|| ||
2. "Cattār'imāni paribbājakā dhamma-padāni aggaññāni,||
[30] rattaññāni,||
vaṁsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi|| ||
Katamāni cattāri?|| ||
Anabhijjhā paribbājakā dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Avyāpādo paribbājakā dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Sammā-sati paribbājakā dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Sammā-samādhi paribbājakā dhamma-padaṁ aggaññaṁ,||
rattaññaṁ,||
vaṁsaññaṁ,||
porāṇaṁ,||
asaṅkiṇṇaṁ,||
asaṅkiṇṇapubbaṁ,||
na saṅkīyati,||
na saṅkīyissati,||
appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.|| ||
Imāni kho paribbājakā cattāri dhamma-padāni aggaññāni,||
rattaññāni,||
vaṁsaññāni,||
porāṇāni,||
asaṅkiṇṇāni,||
asaṅkiṇṇa-pubbni,||
na saṅkīyanti,||
na saṅkīyissanti,||
appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhī ti.|| ||
3. Yo kho paribbājakā evaṁ vadeyya:|| ||
'Aham etaṁ anabhijjhaṁ dhamma-padaṁ paccakkhāya abhijjhāluṁ kāmesu tibba-sārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī' ti.|| ||
taṁ ahaṁ tatth'eva vadeyyaṁ:|| ||
'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||
So vata paribbājakā anabhijjhaṁ dhamma-padaṁ paccakkhāya,||
abhijjhāluṁ kāmesu tibba-sārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
§
Yo kho paribbājakā evaṁ vadeyya:|| ||
'Ahame taṁ avyāpādaṁ dhamma-padaṁ paccakkhāya vyāpanna-cittaṁ padu-ṭ-ṭhamana-saṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī' ti.|| ||
taṁ ahaṁ tattha evaṁ vadeyyaṁ:|| ||
'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||
So vata paribbājakā avyāpādaṁ dhamma-padaṁ paccakkhāya,||
vyāpanna-cittaṁ padu-ṭ-ṭhamana-saṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
§
Yo kho paribbājakā evaṁ vadeyya:|| ||
'Ahame taṁ sammā-satiṁ dhamma-padaṁ paccakkhāya,||
muṭṭha-s-satiṁ asampajānaṁ samaṇaṁṁ vā brāhmaṇaṁ vā paññāpessāmī' ti.|| ||
taṁ ahaṁ tattha evaṁ vadeyyaṁ:|| ||
'Etu!||
Vadatu!||
Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||
So vata paribbājakā sammā-satiṁ dhamma-padaṁ paccakkhāya,||
muṭṭha-s-satiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti n'etaṁ ṭhānaṁ vijjati.|| ||
§
Yo kho paribbājakā evaṁ vadeyya:|| ||
'Ahame taṁ sammā-samādhiṁ dhamma-padaṁ paccakkhāya asamāhitaṁ vibbhanta-cittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī ti.|| ||
taṁ ahaṁ tattha evaṁ vadeyyaṁ:|| ||
'Etu!||
Vadatu!||
[31] Vyāharatu!||
Passāmi'ssa ānubhāvan' ti.|| ||
So vata paribbājakā sammā-samādhiṁ dhamma-padaṁ paccakkhāya asamāhitaṁ vibbhanta-cittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
4. Yo kho paribbājakā imāni cattāri dhamma-padāni garahitabbaṁ paṭikkositabbaṁ maññeyya,||
tassa diṭṭhe'va dhamme cattāro saha-dhammikā vādānupātā gārayhā ṭhānā agacchanti.|| ||
Katame cattāro?|| ||
Anabhijajhañ ce bhavaṁ dhamma-padaṁ garahati,||
paṭikkosati||
ye ca hi abhijajhālū kāmesu tibba-sāragā samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṁsā.|| ||
Avyāpādañ ce bhavaṁ dhamma-padaṁ garahati,||
paṭikkosati||
ye ca hi vyāpanna-cittā padu-ṭ-ṭhamana-saṅkappā samaṇa-brāhmaṇā||
te bhoto pujjā||
te bhoto pāsaṁsā.|| ||
Sammā-satiñ ce bhavaṁ dhamma-padaṁ garahati,||
paṭikkosati||
ye ca hi muṭṭhassatī asampajānā samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṁsā.|| ||
Sammā-samādhiñ ce bhavaṁ dhamma-padaṁ garahati,||
paṭikkosati||
ye ca hi asamāhitā vibbhanta-cittā samaṇa-brāhmaṇā||
te bhoto pujjā||
te bhoto pāsaṁsā.|| ||
5. Yo kho paribbājakā imāni cattāri dhamma-padāni garahitabbaṁ paṭikkositabbaṁ maññeyya,||
tassa diṭṭhe'va dhamme ime cattāro saha-dhammikā vādānupātā gārayhā ṭhānā āgacchanni.|| ||
Ye pi te paribbājakā ahesuṁ Ukkalā Vassaṁ Bhaññā ahetu-vādā,||
akiriya-vādā,||
n'atthika-vādā.|| ||
Te pi imāni cattāri dhamma-padāni na garahitabbaṁ na paṭikkositabbaṁ amaññiṁsu.|| ||
Taṁ kissa hetu?|| ||
Nindābyārosā-upārambha-bhayāti.|| ||
Avyāpanno sadā sato ajjhattaṁ susamāhito,||
Abhijjhā-vinaye sikkhaṁ appamatto ti vuccatī ti.|| ||
Uruvela Vaggo Tatiyo.