Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 31
Cakka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave cakkāni yehi samannāgatānaṁ deva-manussānaṁ catucakkaṁ pavattati,||
yehi samannāgatā deva-manussā na cirass'eva mahantattaṁ vepullattaṁ pāpuṇanti bhogesu.|| ||
Katamāni cattāri?|| ||
Patirūpadesavāso,||
sappurisupassayo,||
atta-sammā-paṇidhi,||
pubbe ca katapuññatā.|| ||
Imāni kho bhikkhave cattāri cakkāni,||
yehi samannāgatānaṁ deva-manussānaṁ catucakkaṁ pavattati,||
yehi samannāgatā deva-manussā na cirass'eva mahantattaṁ vepullattaṁ pāpuṇanti bhogesū ti.|| ||
Patirūpe vase dese ariya mittakaro siyā,||
Sammā paṇidhisampanno pubbe puññakato naro,||
Dhaññaṁ dhanaṁ yaso kitti sukhaṁ c'etām adhivattatī ti.|| ||