Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 32
Saṅgahavatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave saṅgaha-vatthūni.|| ||
Katamāni cattāri?|| ||
Dānaṁ,||
peyyavajjaṁ,||
attha-cariyā,||
samān'attatā.|| ||
Imāni kho bhikkhave cattāri saṅgahavatthūnīti.|| ||
Dānaṁ ca peyyavajjañ ca attha-cariyā ca yā idha,||
Samānattatā dhammesu tattha tattha yathārahaṁ,||
Ete kho saṅgahā loke rathass'āṇī va yāyato.|| ||
Ete ca saṅgahā nāssu na mātā puttakāraṇā,||
Labhetha mānaṁ pūjaṁ vā pitā vā puttakāraṇā.|| ||
Yasmā ca saṅgahā ete samavekkhanti paṇḍitā,||
Tasmā mahattaṁ papponti pāsaṁsā ca bhavanti te ti.|| ||