Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 32

Saṅgahavatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave saṅgaha-vatthūni.|| ||

Katamāni cattāri?|| ||

Dānaṃ,||
peyyavajjaṃ,||
attha-cariyā,||
samān'attatā.|| ||

Imāni kho bhikkhave cattāri saṅgahavatthūnīti.|| ||

 

Dānaṃ ca peyyavajjañ ca attha-cariyā ca yā idha,||
Samānattatā dhammesu tattha tattha yathārahaṃ,||
Ete kho saṅgahā loke rathass'āṇī va yāyato.|| ||

Ete ca saṅgahā nāssu na mātā puttakāraṇā,||
Labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā.|| ||

Yasmā ca saṅgahā ete samavekkhanti paṇḍitā,||
Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te ti.|| ||

 


Contact:
E-mail
Copyright Statement