Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 33
Sīha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sīho bhikkhave miga-rājā sāyaṇha-samayaṁ āsayā ni-k-khamati.|| ||
Āsayā ni-k-khamitvā vijambhati.|| ||
Vijambhitvā samantā catu-d-disā anuviloketi.|| ||
Samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ nadati.|| ||
Tikkhattuṁ sīha-nādaṁ naditvā gocarāya pakkamati.|| ||
Ye kho pana te bhikkhave tiracchāna-gatā pāṇā sīhassa miga-rañño nadato saddaṁ suṇanti,||
yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti.|| ||
Bilaṁ bilāsayā pavisanti.|| ||
Dakaṁ dakāsayā pavisanti.|| ||
Vanaṁ vanāsayā pavisanti.|| ||
Ākāsaṁ pakkhino bhajanti.|| ||
Ye pi te bhikkhave rañño nāgā gāmani-gamarāja-dhānīsu daḷhehi varattehi bandhanehi baddhā,||
te pi tāni bandhanāni sañchinditvā sampadāletvā bhītā mutta-karīsaṁ cajamānā yena vā tena vā palāyanti.|| ||
Evaṁ mahiddhiyo kho bhikkhave sīho miga-rājā tiracchāna-gatānaṁ pāṇānaṁ evaṁ mahesakkho evaṁ mah-ā-nubhāvo.|| ||
2. Evam eva kho bhikkhave yadā Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So dhammaṁ deseti:|| ||
'Iti sakkāyo,||
iti sakkāya-samudayo,||
iti sakkāya nirodho,||
iti sakkāya-nirodha-gāminī paṭipadā' ti.|| ||
Ye pi te bhikkhave devā dīghā-yukā vaṇṇa-vanto sukha-bahulā uccesu vimānesu cira-ṭ-ṭhitikā,||
te pi Tathāgatassa Dhamma-desanaṁ sutvā yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti.|| ||
Aniccā vata kira bho mayaṁ samānā nicc'amhā ti amaññimha.|| ||
Addhuvā kira bho mayaṁ samānā dhuv'amhā ti amaññimha.|| ||
Asassatā ca kira bho mayaṁ samānā sassatā ti amaññimha.|| ||
Mayam pi kira bho aniccā addhuvā asassatā sakkāya-pariyāpannā ti.|| ||
Evaṁ mahiddhiyo kho bhikkhave Tathāgato sa-devakassa lokassa.|| ||
Evaṁ mahesakkho evaṁ mah-ā-nubhāvo ti.|| ||
[34] Yadā Buddho abhiññāya Dhamma-cakkaṁ pavattayi,||
Sadevakassa lokassa Satthā appaṭi-puggalo.|| ||
Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṁ,||
Ariyaṁ c'aṭṭhaṅgikaṁ Maggaṁ dukkh'ūpasama-gāminaṁ.|| ||
Ye pi dīghā-yukā devā vaṇṇa-vanto yasassino,||
Bhītā santāsam āpāduṁ sīhass'ev'itare migā te.|| ||
Avīti-vattā sakkāyaṁ aniccā kira bho mayaṁ,||
Sutvā arahato vākyaṁ vippamuttassa tādino ti.|| ||