Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 34
Agga-p-pasāda Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave aggappasādā.|| ||
Katame cattāro?|| ||
Yāvatā bhikkhave sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññī-nāsaññino vā,||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||
Ye bhikkhave Buddhe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
3. Yāvatā bhikkhave dhammā saṅkhatā,||
Ariyo Aṭṭhaṅgiko Maggo tesaṃ aggam akkhāyati.|| ||
Ye bhikkhave ariye aṭṭhaṅgike magge pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
4. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā,||
virāgo tesaṃ dhammānaṃ aggam akkhāyati.|| ||
Yad idaṃ madanimmadano pipāsa-vinayo ālaya-samugghāto vaṭṭupacchedo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||
Ye bhikkhave dhamme pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
5. Yāvatā bhikkhave saṅghā vā gaṇā vā,||
Tathāgata-sāvaka-saṅgho tesaṃ aggam akkhāyati.|| ||
Yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
[35] Ye bhikkhave saṅghe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
Ime kho bhikkhave cattāro aggappasādāti.|| ||
Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ,||
Agge Buddhe pasannānaṃ dakkhiṇeyye anuttare.|| ||
Agge dhamme pasannānaṃ virāg'ūpasame sukhe,||
Agge saṅghe pasannānaṃ puñña-k-khette anuttare.|| ||
Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati,||
Aggaṃ āyuñ ca vaṇṇo ca yaso kitti sukhaṃ balaṃ.|| ||
Aggassa dātā medhāvī agga-dhamma-samāhito,||
Devabhūto manusso vā aggappatto pamodatī ti.|| ||