Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 34
Agga-p-pasāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave aggappasādā.|| ||
Katame cattāro?|| ||
Yāvatā bhikkhave sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññī-nāsaññino vā,||
Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Ye bhikkhave Buddhe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
3. Yāvatā bhikkhave dhammā saṅkhatā,||
Ariyo Aṭṭhaṅgiko Maggo tesaṁ aggam akkhāyati.|| ||
Ye bhikkhave ariye aṭṭhaṅgike magge pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
4. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā,||
virāgo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Yad idaṁ madanimmadano pipāsa-vinayo ālaya-samugghāto vaṭṭupacchedo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||
Ye bhikkhave dhamme pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
5. Yāvatā bhikkhave saṅghā vā gaṇā vā,||
Tathāgata-sāvaka-saṅgho tesaṁ aggam akkhāyati.|| ||
Yad idaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
[35] Ye bhikkhave saṅghe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
Ime kho bhikkhave cattāro aggappasādāti.|| ||
Aggato ve pasannānaṁ aggaṁ dhammaṁ vijānataṁ,||
Agge Buddhe pasannānaṁ dakkhiṇeyye anuttare.|| ||
Agge dhamme pasannānaṁ virāg'ūpasame sukhe,||
Agge saṅghe pasannānaṁ puñña-k-khette anuttare.|| ||
Aggasmiṁ dānaṁ dadataṁ aggaṁ puññaṁ pavaḍḍhati,||
Aggaṁ āyuñ ca vaṇṇo ca yaso kitti sukhaṁ balaṁ.|| ||
Aggassa dātā medhāvī agga-dhamma-samāhito,||
Devabhūto manusso vā aggappatto pamodatī ti.|| ||