Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 34

Agga-p-pasāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave aggappasādā.|| ||

Katame cattāro?|| ||

Yāvatā bhikkhave sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññī-nāsaññino vā,||
Tathāgato tesaṁ aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Ye bhikkhave Buddhe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||

3. Yāvatā bhikkhave dhammā saṅkhatā,||
Ariyo Aṭṭhaṅgiko Maggo tesaṁ aggam akkhāyati.|| ||

Ye bhikkhave ariye aṭṭhaṅgike magge pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||

4. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā,||
virāgo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Yad idaṁ madanimmadano pipāsa-vinayo ālaya-samugghāto vaṭṭupacchedo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||

Ye bhikkhave dhamme pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||

5. Yāvatā bhikkhave saṅghā vā gaṇā vā,||
Tathāgata-sāvaka-saṅgho tesaṁ aggam akkhāyati.|| ||

Yad idaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

[35] Ye bhikkhave saṅghe pasannā,||
agge te pasannā,||
agge kho pana pasannānaṁ aggo vipāko hoti.|| ||

Ime kho bhikkhave cattāro aggappasādāti.|| ||

 

Aggato ve pasannānaṁ aggaṁ dhammaṁ vijānataṁ,||
Agge Buddhe pasannānaṁ dakkhiṇeyye anuttare.|| ||

Agge dhamme pasannānaṁ virāg'ūpasame sukhe,||
Agge saṅghe pasannānaṁ puñña-k-khette anuttare.|| ||

Aggasmiṁ dānaṁ dadataṁ aggaṁ puññaṁ pavaḍḍhati,||
Aggaṁ āyuñ ca vaṇṇo ca yaso kitti sukhaṁ balaṁ.|| ||

Aggassa dātā medhāvī agga-dhamma-samāhito,||
Devabhūto manusso vā aggappatto pamodatī ti.|| ||

 


Contact:
E-mail
Copyright Statement