Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 37

Aparihāniya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[39]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya Nibbānass'eva santike.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu sīla-sampanno hoti,||
indriyesu gutta-dvāro hoti,||
bhojane mattaññu hoti,||
jāgariyaṁ anuyutto hoti.|| ||

2. Kathañ ca bhikkhave bhikkhu sīla-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Evaṁ kho bhikkhave bhikkhu sīla-sampanno hoti.|| ||

3. Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati sot'indriyaṁ||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti||
nānuvyañjananaggāhī yatvādhi-karaṇame taṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati ghāṇindriyaṁ||
ghāṇindriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati jivh'indriyaṁ||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā [40] dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati
rakkhati man'indriyaṁ||
man'indriye saṁvaraṁ āpajjati.|| ||

Evaṁ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||

4. Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyānuggahāya.|| ||

'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi nacañca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||

Evaṁ kho bhikkhave bhikkhu bhojane mattaññu hoti.|| ||

5. Kathañ ca bhikkhave bhikkhu jāgariyaṁ anuyutto hoti?|| ||

Idha, bhikkhave, bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā majjhamaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi karitvā,||
rattiyā pacchimaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||

Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya||
Nibbānass'eva santike" ti.|| ||

 

Sīle pati-ṭ-ṭhito bhikkhu indriyesu ca saṁvuto,||
Bhojanamhi ca mattaññu jāgariyaṁ anuyuñjati.|| ||

Evaṁ viharamāāno pi ahorattam atandito,||
Bhāvayaṁ kusalaṁ dhammaṁ yoga-k-khemassa pattiyā.|| ||

Appamādarato bhikkhu pamāde bhaya-dassivā,||
Abhabbo parihānāya Nibbānass'eva santike ti.|| ||

 


Contact:
E-mail
Copyright Statement