Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 37
Aparihāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Catuhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya Nibbānass'eva santike.|| ||
Katamehi catūhi?|| ||
Idha, bhikkhave, bhikkhu sīla-sampanno hoti,||
indriyesu gutta-dvāro hoti,||
bhojane mattaññu hoti,||
jāgariyaṁ anuyutto hoti.|| ||
2. Kathañ ca bhikkhave bhikkhu sīla-sampanno hoti?|| ||
Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
Evaṁ kho bhikkhave bhikkhu sīla-sampanno hoti.|| ||
3. Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati sot'indriyaṁ||
sot'indriye saṁvaraṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti||
nānuvyañjananaggāhī yatvādhi-karaṇame taṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati ghāṇindriyaṁ||
ghāṇindriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati jivh'indriyaṁ||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā [40] dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati
rakkhati man'indriyaṁ||
man'indriye saṁvaraṁ āpajjati.|| ||
Evaṁ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||
4. Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyānuggahāya.|| ||
'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi nacañca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||
Evaṁ kho bhikkhave bhikkhu bhojane mattaññu hoti.|| ||
5. Kathañ ca bhikkhave bhikkhu jāgariyaṁ anuyutto hoti?|| ||
Idha, bhikkhave, bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā majjhamaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi karitvā,||
rattiyā pacchimaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||
Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya||
Nibbānass'eva santike" ti.|| ||
Sīle pati-ṭ-ṭhito bhikkhu indriyesu ca saṁvuto,||
Bhojanamhi ca mattaññu jāgariyaṁ anuyuñjati.|| ||
Evaṁ viharamāāno pi ahorattam atandito,||
Bhāvayaṁ kusalaṁ dhammaṁ yoga-k-khemassa pattiyā.|| ||
Appamādarato bhikkhu pamāde bhaya-dassivā,||
Abhabbo parihānāya Nibbānass'eva santike ti.|| ||