Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 40

Udāyī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho Udāyī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅmitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyāṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Udāyī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Bhavam pi no Gotamo yaññaṃ vaṇṇetī" ti?|| ||

3. Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi.|| ||

Na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe gāvo haññanti,||
ajeḷakā haññanti,||
kukkuṭasūkarā haññanti,||
vividhā pāṇā saṅghātaṃ āpajjanti,||
eva-rūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi.|| ||

Taṃ kissa hetu?|| ||

Eva-rūpaṃ hi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti Arahanto vā arahaMaggaṃ samāpannā vā.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe n'eva gāvo haññanti,||
na ajeḷakā haññanti,||
na kukkuṭasūkarā haññanti,||
na vividhā pāṇā saṅghātaṃ āpajjanti.|| ||

Eva-rūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi.|| ||

Yad idaṃ niccadānaṃ anukulayaññaṃ.|| ||

Taṃ kissa hetu?|| ||

Eva-rūpaṃ hi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti Arahanto vā arahaMaggaṃ vā samāpannāti.|| ||

 

Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ,||
[44] tādisaṃ upasaṃyanti saññatā brahma-cāriyā.|| ||

Vivattacchaddā ye loke vītivattā kālaṃ gatiṃ,||
Yaññam etaṃ pasaṃ-santi buddhā puññassa kovidā.|| ||

Yaññe vā yadi vā saddhe bhavyaṃ katvā yathārahaṃ,||
Pasannacitto yajati sukhette brahma-cārisu.|| ||

Suhutaṃ suyiṭṭhaṃ suppattaṃ dakkhiṇeyyesu yaṃ kataṃ,||
Yañño ca vipulo hoti pasīdanti ca devatā.|| ||

Evaṃ yajitvā medhāvī saddho muttena cetasā,||
Avyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī ti.|| ||

 

Cakkavaggo catuttho

 


Contact:
E-mail
Copyright Statement