Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 40

Udāyī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Atha kho Udāyī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṇmitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyāṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Udāyī brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Bhavam pi no Gotamo yaññaṁ vaṇṇetī" ti?|| ||

3. Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi.|| ||

Na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe gāvo haññanti,||
ajeḷakā haññanti,||
kukkuṭasūkarā haññanti,||
vividhā pāṇā saṅghātaṁ āpajjanti,||
eva-rūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi.|| ||

Taṁ kissa hetu?|| ||

Eva-rūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti Arahanto vā arahaMaggaṁ samāpannā vā.|| ||

Yathā-rūpe ca kho brāhmaṇa yaññe n'eva gāvo haññanti,||
na ajeḷakā haññanti,||
na kukkuṭasūkarā haññanti,||
na vividhā pāṇā saṅghātaṁ āpajjanti.|| ||

Eva-rūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi.|| ||

Yad idaṁ niccadānaṁ anukulayaññaṁ.|| ||

Taṁ kissa hetu?|| ||

Eva-rūpaṁ hi brāhmaṇa nirārambhaṁ yaññaṁ upasaṅkamanti Arahanto vā arahaMaggaṁ vā samāpannāti.|| ||

 

Abhisaṅkhataṁ nirārambhaṁ yaññaṁ kālena kappiyaṁ,||
[44] tādisaṁ upasaṁyanti saññatā brahma-cāriyā.|| ||

Vivattacchaddā ye loke vītivattā kālaṁ gatiṁ,||
Yaññam etaṁ pasaṁ-santi buddhā puññassa kovidā.|| ||

Yaññe vā yadi vā saddhe bhavyaṁ katvā yathārahaṁ,||
Pasannacitto yajati sukhette brahma-cārisu.|| ||

Suhutaṁ suyiṭṭhaṁ suppattaṁ dakkhiṇeyyesu yaṁ kataṁ,||
Yañño ca vipulo hoti pasīdanti ca devatā.|| ||

Evaṁ yajitvā medhāvī saddho muttena cetasā,||
Avyāpajjhaṁ sukhaṁ lokaṁ paṇḍito upapajjatī ti.|| ||

 

Cakkavaggo catuttho

 


Contact:
E-mail
Copyright Statement