Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 40
Udāyī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Atha kho Udāyī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṇmitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyāṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Udāyī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Bhavam pi no Gotamo yaññaṁ vaṇṇetī" ti?|| ||
3. Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi.|| ||
Na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi.|| ||
Yathā-rūpe ca kho brāhmaṇa yaññe gāvo haññanti,||
ajeḷakā haññanti,||
kukkuṭasūkarā haññanti,||
vividhā pāṇā saṅghātaṁ āpajjanti,||
eva-rūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi.|| ||
Taṁ kissa hetu?|| ||
Eva-rūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti Arahanto vā arahaMaggaṁ samāpannā vā.|| ||
Yathā-rūpe ca kho brāhmaṇa yaññe n'eva gāvo haññanti,||
na ajeḷakā haññanti,||
na kukkuṭasūkarā haññanti,||
na vividhā pāṇā saṅghātaṁ āpajjanti.|| ||
Eva-rūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi.|| ||
Yad idaṁ niccadānaṁ anukulayaññaṁ.|| ||
Taṁ kissa hetu?|| ||
Eva-rūpaṁ hi brāhmaṇa nirārambhaṁ yaññaṁ upasaṅkamanti Arahanto vā arahaMaggaṁ vā samāpannāti.|| ||
Abhisaṅkhataṁ nirārambhaṁ yaññaṁ kālena kappiyaṁ,||
[44] tādisaṁ upasaṁyanti saññatā brahma-cāriyā.|| ||
Vivattacchaddā ye loke vītivattā kālaṁ gatiṁ,||
Yaññam etaṁ pasaṁ-santi buddhā puññassa kovidā.|| ||
Yaññe vā yadi vā saddhe bhavyaṁ katvā yathārahaṁ,||
Pasannacitto yajati sukhette brahma-cārisu.|| ||
Suhutaṁ suyiṭṭhaṁ suppattaṁ dakkhiṇeyyesu yaṁ kataṁ,||
Yañño ca vipulo hoti pasīdanti ca devatā.|| ||
Evaṁ yajitvā medhāvī saddho muttena cetasā,||
Avyāpajjhaṁ sukhaṁ lokaṁ paṇḍito upapajjatī ti.|| ||
Cakkavaggo catuttho