Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 41
Samādhi-Bhāvanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catasso imā bhikkhave samādhi-bhāvanā.|| ||
Katamā catasso?|| ||
Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||
Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṁvaṭṭati.|| ||
Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvaṭṭati.|| ||
Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvaṭṭati.|| ||
■
[2][pts][than][olds] [45] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati?|| ||
Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodī-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.||
Ayaṁ vuccati bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||
■
[3][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bāhulīkatā||
ñāṇa-dassana-paṭilābhāya saṁvaṭṭati?|| ||
Idha, bhikkhave, bhikkhu āloka-saññaṁ mana-sikaroti,||
divā-saññaṁ adhiṭṭhāti,||
yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
Ayaṁ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
ñāṇa-dassana-paṭilābhāya saṁvaṭṭati.|| ||
■
[4][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
sati-sampajaññāya saṁvaṭṭati?|| ||
Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti;|| ||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti;|| ||
viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||
Ayaṁ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
sati-sampajaññāya saṁvaṭṭati.|| ||
■
[5][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
āsavānaṁ khayāya saṁvaṭṭati?|| ||
Idha, bhikkhave, bhikkhu pañc'upādāna-k-khandhesu udayabyayānupassī viharati.|| ||
Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||
Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||
Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||
Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||
Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamoti.|| ||
Ayaṁ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
āsavānaṁ khayāya saṁvaṭṭati.|| ||
Imā kho bhikkhave catasso samādhi-bhāvanā.|| ||
Idañ ca pana me taṁ bhikkhave sandhāya bhāsitaṁ pārāyane puṇṇakapañhe.|| ||
Saṅkhāya lokasmiṁ parovarāni yass'iñjitaṁ n'atthi kuhiñci loke,||
[46] Santo vidhūmo anīgho nirāso atāri so jāti-jaranti brūmīti.