Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 41

Samādhi-Bhāvanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catasso imā bhikkhave samādhi-bhāvanā.|| ||

Katamā catasso?|| ||

Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||

Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.|| ||

Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvaṭṭati.|| ||

Atthi bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭati.|| ||

[2][pts][than][olds] [45] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodī-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.||

Ayaṃ vuccati bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||

[3][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bāhulīkatā||
ñāṇa-dassana-paṭilābhāya saṃvaṭṭati?|| ||

Idha, bhikkhave, bhikkhu āloka-saññaṃ mana-sikaroti,||
divā-saññaṃ adhiṭṭhāti,||
yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Ayaṃ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
ñāṇa-dassana-paṭilābhāya saṃvaṭṭati.|| ||

[4][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
sati-sampajaññāya saṃvaṭṭati?|| ||

Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti;|| ||

viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti;|| ||

viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

Ayaṃ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
sati-sampajaññāya saṃvaṭṭati.|| ||

[5][pts][than][olds] Katamā ca bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
āsavānaṃ khayāya saṃvaṭṭati?|| ||

Idha, bhikkhave, bhikkhu pañc'upādāna-k-khandhesu udayabyayānupassī viharati.|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamoti.|| ||

Ayaṃ bhikkhave samādhi-bhāvanā bhāvitā bahulī-katā||
āsavānaṃ khayāya saṃvaṭṭati.|| ||

Imā kho bhikkhave catasso samādhi-bhāvanā.|| ||

Idañ ca pana me taṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇakapañhe.|| ||

Saṅkhāya lokasmiṃ parovarāni yass'iñjitaṃ n'atthi kuhiñci loke,||
[46] Santo vidhūmo anīgho nirāso atāri so jāti-jaranti brūmīti.

 


Contact:
E-mail
Copyright Statement