Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 42
Pañha-Vyākaraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave pañha-vyākaraṇāni.|| ||
Katamāni cattāri?|| ||
Atthi bhikkhave pañho ekaṁsa-vyākaraṇīyo,||
atthi bhikkhave pañho paṭipucchā-vyākaraṇīyo,||
atithi bhikkhave pañho ṭhapanīyo,||
atthi bhikkhave pañho vibhajja-vyākaraṇīyo.|| ||
Imāni kho bhikkhave cattāri pañha-vyākaraṇānīti.|| ||
Ekaṁsa-vacanaṁ ekaṁ vibhajja-vacanā paraṁ,||
Tatiyaṁ paṭipuccheyya catutthaṁ pana ṭhāpaye.|| ||
Yo ca n'esaṁ tattha tattha jānāti anu-Dhammataṁ,||
Catu pañhassa kusalo āhu bhikkhuṁ tathāvidhaṁ.|| ||
Durāsado duppasaho gambhīro duppadhaṁsiyo||
Atho atthe anatthe ca ubhayassa hoti kovido.|| ||
Anatthaṁ parivajjeti atthaṁ gaṇhāti paṇḍito,||
Atthābhisamayā dhīro paṇḍito ti pavuccatī ti.|| ||