Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 42

Pañha-Vyākaraṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave pañha-vyākaraṇāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave pañho ekaṁsa-vyākaraṇīyo,||
atthi bhikkhave pañho paṭipucchā-vyākaraṇīyo,||
atithi bhikkhave pañho ṭhapanīyo,||
atthi bhikkhave pañho vibhajja-vyākaraṇīyo.|| ||

Imāni kho bhikkhave cattāri pañha-vyākaraṇānīti.|| ||

 

Ekaṁsa-vacanaṁ ekaṁ vibhajja-vacanā paraṁ,||
Tatiyaṁ paṭipuccheyya catutthaṁ pana ṭhāpaye.|| ||

Yo ca n'esaṁ tattha tattha jānāti anu-Dhammataṁ,||
Catu pañhassa kusalo āhu bhikkhuṁ tathāvidhaṁ.|| ||

Durāsado duppasaho gambhīro duppadhaṁsiyo||
Atho atthe anatthe ca ubhayassa hoti kovido.|| ||

Anatthaṁ parivajjeti atthaṁ gaṇhāti paṇḍito,||
Atthābhisamayā dhīro paṇḍito ti pavuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement