Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 43
Paṭhama Kodhagaru Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Kodhagaru na Sad'Dhamma-garu,||
makkhagaru na Sad'Dhamma-garu,||
lābhagaru na Sad'Dhamma-garu,||
sakkāragaru na Sad'Dhamma-garu.|| ||
Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cattāro?|| ||
Sad'Dhamma-garu na ko'dhagaru,||
Sad'Dhamma-garu na makkhagaru,||
Sad'Dhamma-garu na lābhagaru,||
Sad'Dhamma-garu na sakkāragaru.|| ||
[47] Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Kodhamakkhagarū bhikkhū lābha-sakkāragāravā,||
Na te dhamme virūhanti samamāsambuddhadesite.||
Ye ca Sad'Dhamma-garuno vihaṁsu viharanti ca||
Te ve dhamme virūhanti Sammā Sambuddhadesite ti.|| ||