Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 43

Paṭhama Kodhagaru Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Kodhagaru na Sad'Dhamma-garu,||
makkhagaru na Sad'Dhamma-garu,||
lābhagaru na Sad'Dhamma-garu,||
sakkāragaru na Sad'Dhamma-garu.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Cattāro'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Sad'Dhamma-garu na ko'dhagaru,||
Sad'Dhamma-garu na makkhagaru,||
Sad'Dhamma-garu na lābhagaru,||
Sad'Dhamma-garu na sakkāragaru.|| ||

[47] Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin ti.|| ||

 

Kodhamakkhagarū bhikkhū lābha-sakkāragāravā,||
Na te dhamme virūhanti samamāsambuddhadesite.||
Ye ca Sad'Dhamma-garuno vihaṁsu viharanti ca||
Te ve dhamme virūhanti Sammā Sambuddhadesite ti.|| ||

 


Contact:
E-mail
Copyright Statement