Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 44
Dutiya Kodhagaru Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattāro'me bhikkhave asad'dhammā.|| ||
Katame cattāro?|| ||
Kodha-garutā na Sad'Dhamma-garutā,||
makkha-garutā na Sad'Dhamma-garutā,||
lābha-garutā na Sad'Dhamma-garutā,||
sakkāra-garutā na Sad'Dhamma-garutā.|| ||
Ime kho bhikkhave cattāro asad'dhammā.|| ||
Cattāro'me bhikkhave Sad'Dhammā.|| ||
Katame cattāro?|| ||
Sad'Dhamma-garutā na ko'dha-garutā,||
Sad'Dhamma-garutā na makkha-garutā,||
Sad'Dhamma-garutā na lābha-garutā,||
Sad'Dhamma-garutā na sakkāra-garutā.|| ||
Ime kho bhikkhave cattāro Sad'Dhammāti.|| ||
Kodha-makkha-garū bhikkhu lābha-sakkāra-gāravo,
Sukhette pūtibījaṁ va Sad'Dhamme na virūhati.
Ye ca Sad'Dhamma-garuno vihaṁsu viharanti ca,
Te ve dhamme virūhanti sneham anvāyam iv'osadhāti.|| ||