Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 44

Dutiya Kodhagaru Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave asad'dhammā.|| ||

Katame cattāro?|| ||

Kodha-garutā na Sad'Dhamma-garutā,||
makkha-garutā na Sad'Dhamma-garutā,||
lābha-garutā na Sad'Dhamma-garutā,||
sakkāra-garutā na Sad'Dhamma-garutā.|| ||

Ime kho bhikkhave cattāro asad'dhammā.|| ||

Cattāro'me bhikkhave Sad'Dhammā.|| ||

Katame cattāro?|| ||

Sad'Dhamma-garutā na ko'dha-garutā,||
Sad'Dhamma-garutā na makkha-garutā,||
Sad'Dhamma-garutā na lābha-garutā,||
Sad'Dhamma-garutā na sakkāra-garutā.|| ||

Ime kho bhikkhave cattāro Sad'Dhammāti.|| ||

Kodha-makkha-garū bhikkhu lābha-sakkāra-gāravo,
Sukhette pūtibījaṃ va Sad'Dhamme na virūhati.
Ye ca Sad'Dhamma-garuno vihaṃsu viharanti ca,
Te ve dhamme virūhanti sneham anvāyam iv'osadhāti.|| ||

 


Contact:
E-mail
Copyright Statement