Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 46

Dutiya Rohitassa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[49]

[1][pts] Evaṁ me sutaṁ:|| ||

2. Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

Imaṁ bhikkhave rattiṁ Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vanaṇṇo kevala-kappaṁ jevanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami,||
upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi,||
eka-m-antaṁ ṭhito kho bhikkhave rohitasso deva-putto maṁ etad avoca:|| ||

"Yattha nu kho bhante na jāyati,||
na jīyati,||
na mīyyati||
na cavati,||
na uppajjati,||
sakkā nu kho bhante gamanena lokassa antaṁ ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā" ti?|| ||

Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ deva-puttaṁ etad avocaṁ:|| ||

"Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyyati,||
na cavati,||
na uppajjati||
nāhan taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi."|| ||

Evaṁ vutte bhikkhave rohitasso deva-putto maṁ etad avoca:|| ||

2. "Acchariyama bhante,||
abbhūtam bhante,||
yāva su-bhāsitaṁ c'idam bhante Bhagavatā:|| ||

'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmī'.|| ||

Bhūta-pubbāhaṁ bhante,||
Rohitasso nāma isi ahosiṁ bhoja-putto iddhimā vehāsaṅgamo.|| ||

Tassa mayhaṁ bhante eva-rūpo javo ahosi,||
seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.|| ||

Eva-rūpo pada-vītihāro ahosi,||
seyyathā pi nāma puratthimā samuddā pacchimo samuddo.|| ||

Tassa mayhaṁ bhante eva-rūpena javena samantāgatassa eva-rūpena ca padavītihārena,||
eva-rūpaṁ icchāgataṁ uppajji:|| ||

Ahaṁ gamanena lokassa antaṁ pāpuṇissāmīti.|| ||

So kho'haṁ bhante aññatr'eva asitapīta- [50] khāyitasāyitā,||
aññatr'uccāra-passāva-kammā,||
aññatra niddā-kilamatha-paṭivinodanā,||
vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvā ca lokassa antaṁ antarā kāla-kato.|| ||

Acchariyaṁ bhante abbhūtaṁ bhante yāva su-bhāsitaṁ c'idam bhante Bhagavatā:|| ||

'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmī.'|| ||

Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ deva-puttaṁ etad avocaṁ:|| ||

3. Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi,||
na c'āhaṁ āvuso appatvā va lokassa antaṁ dukkhassa antakiriyaṁ vadāmi.|| ||

Api c'āhaṁ āvuso imasmiṁ yeva byāmatte kalebare saññimhi samanake lokañ ca paññā-pemi||
loka-samudayañ ca||
loka-nirodhañ ca||
loka-nirodha-gāminiñ ca paṭipadanti.|| ||

Gamanena na pattabbo lokass'anto kudācanaṁ,||
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.|| ||

Tasmā have loka-vidū sumedho lokantagū vusita brahma-cariyo,||
Lokassa antaṁ samitāvī ñatvā nāsiṁsatī lokam imaṁ parañ cā tī.|| ||

 


Contact:
E-mail
Copyright Statement