Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 46
Dutiya Rohitassa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
2. Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||
Imaṁ bhikkhave rattiṁ Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vanaṇṇo kevala-kappaṁ jevanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami,||
upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi,||
eka-m-antaṁ ṭhito kho bhikkhave rohitasso deva-putto maṁ etad avoca:|| ||
"Yattha nu kho bhante na jāyati,||
na jīyati,||
na mīyyati||
na cavati,||
na uppajjati,||
sakkā nu kho bhante gamanena lokassa antaṁ ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā" ti?|| ||
Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ deva-puttaṁ etad avocaṁ:|| ||
"Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyyati,||
na cavati,||
na uppajjati||
nāhan taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi."|| ||
Evaṁ vutte bhikkhave rohitasso deva-putto maṁ etad avoca:|| ||
2. "Acchariyama bhante,||
abbhūtam bhante,||
yāva su-bhāsitaṁ c'idam bhante Bhagavatā:|| ||
'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmī'.|| ||
Bhūta-pubbāhaṁ bhante,||
Rohitasso nāma isi ahosiṁ bhoja-putto iddhimā vehāsaṅgamo.|| ||
Tassa mayhaṁ bhante eva-rūpo javo ahosi,||
seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.|| ||
Eva-rūpo pada-vītihāro ahosi,||
seyyathā pi nāma puratthimā samuddā pacchimo samuddo.|| ||
Tassa mayhaṁ bhante eva-rūpena javena samantāgatassa eva-rūpena ca padavītihārena,||
eva-rūpaṁ icchāgataṁ uppajji:|| ||
Ahaṁ gamanena lokassa antaṁ pāpuṇissāmīti.|| ||
So kho'haṁ bhante aññatr'eva asitapīta- [50] khāyitasāyitā,||
aññatr'uccāra-passāva-kammā,||
aññatra niddā-kilamatha-paṭivinodanā,||
vassa-satāyuko vassa-sata-jīvī vassa-sataṁ gantvā appatvā ca lokassa antaṁ antarā kāla-kato.|| ||
Acchariyaṁ bhante abbhūtaṁ bhante yāva su-bhāsitaṁ c'idam bhante Bhagavatā:|| ||
'Yattha kho āvuso na jāyati||
na jīyati||
na mīyyati||
na cavati||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmī.'|| ||
Evaṁ vutte ahaṁ bhikkhave Rohitassaṁ deva-puttaṁ etad avocaṁ:|| ||
3. Yattha kho āvuso na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati,||
nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyan ti vadāmi,||
na c'āhaṁ āvuso appatvā va lokassa antaṁ dukkhassa antakiriyaṁ vadāmi.|| ||
Api c'āhaṁ āvuso imasmiṁ yeva byāmatte kalebare saññimhi samanake lokañ ca paññā-pemi||
loka-samudayañ ca||
loka-nirodhañ ca||
loka-nirodha-gāminiñ ca paṭipadanti.|| ||
Gamanena na pattabbo lokass'anto kudācanaṁ,||
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.|| ||
Tasmā have loka-vidū sumedho lokantagū vusita brahma-cariyo,||
Lokassa antaṁ samitāvī ñatvā nāsiṁsatī lokam imaṁ parañ cā tī.|| ||