Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 47
Suvidūra-Vidūra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave suvidūra-vidūrāni.|| ||
Katamāni cattāri?|| ||
Nabhaṁ ca bhikkhave||
paṭhavī ca,||
idaṁ paṭhamaṁ suvidūra-vidūre.|| ||
Orimañ ca bhikkhave tīraṁ||
samuddassa pārimañ ca tīraṁ,||
idaṁ dutiyaṁ suvidūra-vidūre.|| ||
Yato ca bhikkhave verocano abbhūdeti,||
yattha ca attham eti,||
idaṁ tatiyaṁ suvidūra-vidūre.|| ||
Satañ ca bhikkhave dhammo||
asatañ ca dhammo,||
idaṁ catutthaṁ suvidūra-vidūre.|| ||
Imāni kho bhikkhave cattāri suvidūravidūrānīti.|| ||
[51] Nabhaṁ ca dūre paṭhavī ca dūre pāraṁ samuddassa tadāhu dūre,||
Yato ca verocano abbhūdeti pabhaṅkaro yattha ca attham eti.|| ||
Tato have dūrataraṁ vadanti satañ ca dhammaṁ asatañ ca dhammaṁ,||
Avyāyiko hoti sataṁ samāgamo yāvam pi tiṭṭheyya tath'eva hoti,||
Khippaṁ hi veti asataṁ samāgamo tasmā sataṁ dhammo asabbhi ārakāti.|| ||