Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 47

Suvidūra-Vidūra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave suvidūra-vidūrāni.|| ||

Katamāni cattāri?|| ||

Nabhaṁ ca bhikkhave||
paṭhavī ca,||
idaṁ paṭhamaṁ suvidūra-vidūre.|| ||

Orimañ ca bhikkhave tīraṁ||
samuddassa pārimañ ca tīraṁ,||
idaṁ dutiyaṁ suvidūra-vidūre.|| ||

Yato ca bhikkhave verocano abbhūdeti,||
yattha ca attham eti,||
idaṁ tatiyaṁ suvidūra-vidūre.|| ||

Satañ ca bhikkhave dhammo||
asatañ ca dhammo,||
idaṁ catutthaṁ suvidūra-vidūre.|| ||

Imāni kho bhikkhave cattāri suvidūravidūrānīti.|| ||

[51] Nabhaṁ ca dūre paṭhavī ca dūre pāraṁ samuddassa tadāhu dūre,||
Yato ca verocano abbhūdeti pabhaṅkaro yattha ca attham eti.|| ||

Tato have dūrataraṁ vadanti satañ ca dhammaṁ asatañ ca dhammaṁ,||
Avyāyiko hoti sataṁ samāgamo yāvam pi tiṭṭheyya tath'eva hoti,||
Khippaṁ hi veti asataṁ samāgamo tasmā sataṁ dhammo asabbhi ārakāti.|| ||

 


Contact:
E-mail
Copyright Statement