Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 48

Visākha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Visākho Pañcāliputto upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Ko nu kho bhikkhave upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti?|| ||

"Āyasmā bhante Visākho Pañcāliputto upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

Atha kho Bhagavā āyasmantaṁ Visākhaṁ Pañcāliputtaṁ etad avoca:|| ||

"Sādhu sādhu visākha,||
sādhu kho tvaṁ Visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

Nābhāsa-mānaṁ jānanti missaṁ bālehi paṇḍitaṁ,||
Bhāsamānañ ca jānanti desentaṁ amataṁ padaṁ.|| ||

Bhāsaye jotaye dhammaṁ paggaṇhe isinaṁ dhajaṁ,||
Subhāsitadhajā isayo dhammo hi isinaṁ dhajo ti.|| ||

 


Contact:
E-mail
Copyright Statement