Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga
Sutta 48
Visākha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvaṭṭhiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayen'āyasmā Visākho Pañcāliputto upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Ko nu kho bhikkhave upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti?|| ||
"Āyasmā bhante Visākho Pañcāliputto upaṭṭhāna-sālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||
Atha kho Bhagavā āyasmantaṁ Visākhaṁ Pañcāliputtaṁ etad avoca:|| ||
"Sādhu sādhu visākha,||
sādhu kho tvaṁ Visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||
Nābhāsa-mānaṁ jānanti missaṁ bālehi paṇḍitaṁ,||
Bhāsamānañ ca jānanti desentaṁ amataṁ padaṁ.|| ||
Bhāsaye jotaye dhammaṁ paggaṇhe isinaṁ dhajaṁ,||
Subhāsitadhajā isayo dhammo hi isinaṁ dhajo ti.|| ||