Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 48

Visākha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvaṭṭhiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Visākho Pañcāliputto upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Ko nu kho bhikkhave upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti?|| ||

"Āyasmā bhante Visākho Pañcāliputto upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

Atha kho Bhagavā āyasmantaṃ Visākhaṃ Pañcāliputtaṃ etad avoca:|| ||

"Sādhu sādhu visākha,||
sādhu kho tvaṃ Visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

Nābhāsa-mānaṃ jānanti missaṃ bālehi paṇḍitaṃ,||
Bhāsamānañ ca jānanti desentaṃ amataṃ padaṃ.|| ||

Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ,||
Subhāsitadhajā isayo dhammo hi isinaṃ dhajo ti.|| ||

 


Contact:
E-mail
Copyright Statement