Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 49

Vipallāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[52]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave saññā-vipallāsā,||
citta-vipallāsā,||
diṭṭhi-vipallāsā.|| ||

Katame cattāro?|| ||

'Anicce bhikkhave niccan' ti||
saññā-vipallāso,||
citta-vipallāso,||
diṭṭhi-vipallāso.|| ||

'Adukkhe bhikkhakave dukkhan' ti,||
saññā-vipallāso,||
citta-vipallāso,||
diṭṭhi-vipallāso.|| ||

'Anattani bhikkhave attā' ti,||
saññā-vipallāso,||
citta-vipallāso,||
diṭṭhi-vipallāso.|| ||

'Asubhe bhikkhave subhan' ti,||
saññā-vipallāso,||
citta-vipallāso,||
diṭṭhi-vipallāso.|| ||

Ime kho bhikkhave cattāro saññā-vipallāsā,||
citta-vipallāsā,||
diṭṭhi-vipallāsā.|| ||

 


 

Cattāro'me bhikkhave na saññā-vipallāsā,||
na citta-vipallāsā,||
na diṭṭhi-vipallāsā.|| ||

Katame cattāro?|| ||

'Anicce bhikkhave aniccan' ti,||
na saññā-vipallāso,||
na citta-vipallāso,||
na diṭṭhi-vipallāso.|| ||

'Dukkhe bhikkhave dukkhan' ti,||
na saññā-vipallāso,||
na citta-vipallāso,||
na diṭṭhi-vipallāso.|| ||

'Anattāni bhikkhave anattā' ti,||
na saññā-vipallāso,||
na citta-vipallāso,||
na diṭṭhi-vipallāso.|| ||

'Asubhe bhikkhave asubhan' ti,||
na saññā-vipallāso,||
na citta-vipallāso,||
na diṭṭhi-vipallāso.|| ||

Ime kho bhikkhave cattāro na saññā-vipallāsā,||
na citta-vipallāsā,||
na diṭṭhi-vipallāsā" ti.|| ||

Anicce nicca-saññino dukkhe ca sukha-saññino,||
Anattani ca attā ti asubhe subha-saññino.|| ||

Micchā-diṭṭhi-gatā sattā khitta-cittā visaññino,||
Te yogayuttā Mārassa ayoga-k-khemino janā.|| ||

Sattā gacchanti saṃsāraṃ jāti-maraṇa-gāmino,||
Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā.|| ||

Te imaṃ dhammaṃ pakāsenti dukkh'ūpasama-gāminaṃ,||
Tesaṃ sutvāna sappaññā sacittaṃ pacca-latthu te.|| ||

Aniccaṃ aniccato dakkhuṃ dukkham addakkhu dukkhato,||
Anattani anattā ti asubhaṃ asubhat'addasuṃ,||
Sammā-diṭṭhi-samādānā sabba-dukkhaṃ upaccagun ti.|| ||

 


Contact:
E-mail
Copyright Statement