Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 51

Paṭhama Puññābhisanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

2. Cattāro'me bhikkhave puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Yassa bhikkhave bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu piṇḍa-pātaṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

[55] Yassa bhikkhave bhikkhu sen'āsanaṁ paribhuñjamāno,||
appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu gilāna-paccaya-bhesajja-parikkhāraṁ paribhuñjamāno,||
appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Ime kho bhikkhave cattāro puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭiṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||

2. Imehi ca pana bhikkhave catūhi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ,||
ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho t'veva saṅkhaṁ gacchati.|| ||

3. Seyyathā pi, bhikkhave, mahā-samudde na sukaraṁ udakassa pamāṇaṁ gahetuṁ||
ettakāni udak'āḷhakānīti vā||
ettakāni udak'āḷhaka-satānīti vā||
ettakāni udak'āḷhaka-sahassānīti vā||
ettakāni udak'āḷhakasata-sahassānīti vā.|| ||

Atha kho asaṅkheyyo appameyyo mahā-udaka-k-khandho t'veva saṅkhaṁ gacchati.|| ||

Evam eva kho bhikkhave imehi catūhi puññ-ā-bhisandehi kusal-ā-bhisandehi samantāgatassa ariya-sāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ,||
ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭatī ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandhotv'eva saṅkhaṁ gacchatīti|| ||

Mahodadhiṁ aparimitaṁ mahāsaraṁ||
bahubheravaṁ ratanagaṇānamālayaṁ,||
Najjo yathā naragaṇaSaṅghasevitā [56]||
puthū savanti upayanti sāgaraṁ.|| ||

Evaṁ naraṁ annadapānavatthadaṁ||
seyyānisajjattharaṇassa dāyakaṁ,||
Puññassa dhārā upayanti paṇḍitaṁ||
najjo yathā vārivahāva sāgaranti.

 


Contact:
E-mail
Copyright Statement