Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 51

Paṭhama Puññābhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Cattāro'me bhikkhave puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu piṇḍa-pātaṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

[55] Yassa bhikkhave bhikkhu sen'āsanaṃ paribhuñjamāno,||
appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjamāno,||
appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cattāro puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭiṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

2. Imehi ca pana bhikkhave catūhi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ,||
ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho t'veva saṅkhaṃ gacchati.|| ||

3. Seyyathā pi, bhikkhave, mahā-samudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ||
ettakāni udak'āḷhakānīti vā||
ettakāni udak'āḷhaka-satānīti vā||
ettakāni udak'āḷhaka-sahassānīti vā||
ettakāni udak'āḷhakasata-sahassānīti vā.|| ||

Atha kho asaṅkheyyo appameyyo mahā-udaka-k-khandho t'veva saṅkhaṃ gacchati.|| ||

Evam eva kho bhikkhave imehi catūhi puññ-ā-bhisandehi kusal-ā-bhisandehi samantāgatassa ariya-sāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ,||
ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭatī ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandhotv'eva saṅkhaṃ gacchatīti|| ||

Mahodadhiṃ aparimitaṃ mahāsaraṃ||
bahubheravaṃ ratanagaṇānamālayaṃ,||
Najjo yathā naragaṇaSaṅghasevitā [56]||
puthū savanti upayanti sāgaraṃ.|| ||

Evaṃ naraṃ annadapānavatthadaṃ||
seyyānisajjattharaṇassa dāyakaṃ,||
Puññassa dhārā upayanti paṇḍitaṃ||
najjo yathā vārivahāva sāgaranti.

 


Contact:
E-mail
Copyright Statement