Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga
Sutta 54
Dutiya Saṁvāsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cattāro'me bhikkhave saṇvāsā.|| ||
Katame cattāro?|| ||
Chavo chavāya saddhiṁ saṁvasati,||
chavo deviyā saddhiṁ saṁvasati,||
devo chavāya saddhiṁ saṁvasati,||
devo deviyā saddhiṁ saṁvasati.|| ||
3. Kathañ ca bhikkhave chavo chavāya saddhiṁ saṁvasati?|| ||
Idha bhikkhave sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṁ,||
bhariyā pi'ssa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṁ.|| ||
Evaṁ kho bhikkhave chavo chavāya saddhiṁ saṁvasati.|| ||
Kathañ ca bhikkhave chavo deviyā saddhiṁ saṁvasati?|| ||
Idha bhikkhave sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṁ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātā paṭiviratā||
adinn'ādānā paṭiviratā||
kāmesu micchā-cārā paṭiviratā||
musā-vādā paṭiviratā||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā āgāraṁ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṁ.|| ||
Evaṁ kho bhikkhave chavo deviyā saddhiṁ saṁvasati.|| ||
Kathañ ca bhikkhave devo chavāya saddhiṁ saṁvasati?|| ||
Idha bhikkhave sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṁ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
pisunā-vāco,||
pharusā-vāco,||
sampapphalāpī,||
abhijjhālu,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṁ.|| ||
Evaṁ kho bhikkhave devo chavāya saddhiṁ saṁvasati.|| ||
Kathañ ca bhikkhave devo deviyā saddhiṁ saṁvasati?|| ||
Idha bhikkhave sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṁ,||
bhariyāpi'ssa hoti pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu,||
avyāpanna-citto,||
sammā-diṭṭhiko,||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṁ.|| ||
Evaṁ kho bhikkhave devo deviyā saddhiṁ saṁvasati.|| ||
[59] Ime kho bhikkhave cattāro saṇvāsāti.|| ||
Ubho ca honti du-s-sīlā kadariyā paribhāsakā,||
Te honti jānipatayo chavā saṁvāsamāgatā.|| ||
Sāmiko du-s-sīlo hoti kadariyo paribhāsako,||
Bhariyā sīla-vatī hoti vadaññū vītamaccharā;||
Sā pi devī saṁvasati chavena patinā saha.|| ||
Sāmiko sīlavā hoti vadaññū vītamaccharo,||
Bhariyā'ssa hoti du-s-sīlā kadariyā paribhāsikā;||
Sā pi chavā saṁvasati devena patinā saha.|| ||
Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṁ piyaṁvadā.|| ||
Atthā sampacurā honti vāsatthaṁ upajāyati,||
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.|| ||
Idha dhammaṁ caritvāna samasīla-b-batā ubho,||
Nandino deva-lokasmiṁ modanti kāma-kāmino ti.|| ||