Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 55

Samajīvī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[61]

[1][pts][than][upal][olds][bodh] Ekaṃ samayaṃ Bhagavā Bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye.

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Nakulapituno gahapatissa nivesanaṃ ten'upasaṅkami.||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Nakulapitā ca gahapati Nakulamātā ca gahapatānī yena Bhagavā ten'upasaṅkamiṃsu.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.

Eka-m-antaṃ nisinno kho Nakulapitā gahapati Bhagavantaṃ etad avoca:|| ||

[2][pts][than][olds] "Yato me bhante Nakulamātā gahapatānī daharass'eva daharā ānītā||
nābhijānāmi Nakulamātaraṃ gahapatāniṃ manasā pi aticaritā,||
kuto pana kāyena.

Iccheyyāma mayaṃ bhante diṭṭhe'va dhamme añña-maññaṃ passituṃ abhisamparāyañ ca añña-maññaṃ passitun" ti?|| ||

Nakulamātā pi kho gahapatānī Bhagavantaṃ etad avoca:|| ||

"Yatvāhaṃ bhante Nakulapituno gahapatissa daharass'eva daharā ānītā||
nābhijānāmi Nakulapitaraṃ gahapatiṃ manasā pi aticaritā,||
kuto pana kāyena.

Iccheyyāma mayaṃ bhante diṭṭhe'va dhamme añña-maññaṃ passituṃ abhisamparāyañ ca añña-maññaṃ passitun" ti?|| ||

[62] "Ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe'va dhamme añña-maññaṃ passituṃ abhisamparāyañ ca añña-maññaṃ passituṃ,||
ubho ca assu samasaddhā||
samasīlā||
samacāgā||
samapaññā.

Te diṭṭhe'va dhamme añña-maññaṃ passanti abhisamparāyañ ca añña-maññaṃ passantī" ti.|| ||

 

Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṃ piyaṃvadā.|| ||

Atthā sampacurā honti vāsatthaṃ upajāyati,||
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.|| ||

Idha dhammaṃ caritvāna samasīla-b-batā ubho,||
Nandino deva-lokasmiṃ modanti kāma-kāmino ti.

 


Contact:
E-mail
Copyright Statement