Aṅguttara Nikāya
					4. Catukka Nipāta
					VI. Puññābhisanda Vagga
					Sutta 55
Samajīvī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal][olds][bodh] Ekaṁ samayaṁ Bhagavā Bhaggesu viharati Suṁsumāragire Bhesakalāvane Migadāye.
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Nakulapituno gahapatissa nivesanaṁ ten'upasaṅkami.||
					Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Nakulapitā ca gahapati Nakulamātā ca gahapatānī yena Bhagavā ten'upasaṅkamiṁsu.||
					Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.
Eka-m-antaṁ nisinno kho Nakulapitā gahapati Bhagavantaṁ etad avoca:|| ||
[2][pts][than][olds] "Yato me bhante Nakulamātā gahapatānī daharass'eva daharā ānītā||
					nābhijānāmi Nakulamātaraṁ gahapatāniṁ manasā pi aticaritā,||
					kuto pana kāyena.
Iccheyyāma mayaṁ bhante diṭṭhe'va dhamme añña-maññaṁ passituṁ abhisamparāyañ ca añña-maññaṁ passitun" ti?|| ||
Nakulamātā pi kho gahapatānī Bhagavantaṁ etad avoca:|| ||
"Yatvāhaṁ bhante Nakulapituno gahapatissa daharass'eva daharā ānītā||
					nābhijānāmi Nakulapitaraṁ gahapatiṁ manasā pi aticaritā,||
					kuto pana kāyena.
Iccheyyāma mayaṁ bhante diṭṭhe'va dhamme añña-maññaṁ passituṁ abhisamparāyañ ca añña-maññaṁ passitun" ti?|| ||
[62] "Ākaṅkheyyuṁ ce gahapatayo ubho jānipatayo diṭṭhe'va dhamme añña-maññaṁ passituṁ abhisamparāyañ ca añña-maññaṁ passituṁ,||
					ubho ca assu samasaddhā||
					samasīlā||
					samacāgā||
					samapaññā.
Te diṭṭhe'va dhamme añña-maññaṁ passanti abhisamparāyañ ca añña-maññaṁ passantī" ti.|| ||
 Ubho saddhā vadaññū ca saññatā dhammajīvino,||
					Te honti jānipatayo añña-maññaṁ piyaṁvadā.|| ||
Atthā sampacurā honti vāsatthaṁ upajāyati,||
					Amittā dummanā honti ubhinnaṁ samasīlinaṁ.|| ||
Idha dhammaṁ caritvāna samasīla-b-batā ubho,||
					Nandino deva-lokasmiṁ modanti kāma-kāmino ti.