Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 56

Dutiya Samajīvī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[62]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Ākaṅkheyyuṁ ce gahapatayo ubho jānipatayo diṭṭhe'va dhamme añña-maññaṁ passituṁ abhisamparāyañ ca añña-maññaṁ passituṁ,||
ubho ca assu sama-saddhā||
sama-sīlā||
sama-cāgā||
sama-paññā.

Te diṭṭhe'va dhamme añña-maññaṁ passanti abhisamparāyañ ca añña-maññaṁ passantī ti.|| ||

 

Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṁ piyaṁvadā.|| ||

Atthā sampacurā honti vāsatthaṁ upajāyati,||
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.|| ||

Idha dhammaṁ caritvāna sama-sīla-b-batā ubho,||
Nandino deva-lokasmiṁ modanti kāma-kāmino ti.

 


Contact:
E-mail
Copyright Statement