Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga
Sutta 56
Dutiya Samajīvī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Ākaṅkheyyuṁ ce gahapatayo ubho jānipatayo diṭṭhe'va dhamme añña-maññaṁ passituṁ abhisamparāyañ ca añña-maññaṁ passituṁ,||
ubho ca assu sama-saddhā||
sama-sīlā||
sama-cāgā||
sama-paññā.
Te diṭṭhe'va dhamme añña-maññaṁ passanti abhisamparāyañ ca añña-maññaṁ passantī ti.|| ||
Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṁ piyaṁvadā.|| ||
Atthā sampacurā honti vāsatthaṁ upajāyati,||
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.|| ||
Idha dhammaṁ caritvāna sama-sīla-b-batā ubho,||
Nandino deva-lokasmiṁ modanti kāma-kāmino ti.