Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga
Sutta 59
Bhojana-Dāyaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ cattāri ṭhānāni deti.|| ||
Katamāni cattāri?|| ||
Ayuṁ deti,||
vaṇṇaṁ deti,||
sukhaṁ deti,||
balaṁ deti.|| ||
Āyuṁ kho pana datvā||
āyussa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||
Vaṇṇaṁ datvā||
vaṇṇassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||
Sukhaṁ datvā||
sukhassa bhāgī hoti||
dibbassa vā mānusassavā.|| ||
Balaṁ datvā||
balassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||
Bhojanaṁ gahapati dadamāno ariya-sāvako paṭiggāhakānaṁ imāni cattāri ṭhānāni detī ti.|| ||
Yo saññatānaṁ paradattabhojinaṁ kālena sakkacca dadāti bhojanaṁ,||
Cattāri ṭhānāni anuppavecchati āyuñ ca vaṇṇañ ca sukhaṁ balañ ca.|| ||
So āyudāyī baladāyī sukhaṁ vaṇṇaṁ dado naro,||
Dīghāyu yasavā hoti yattha yatth'upapajjatī ti.