Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 61

Pattakamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||

[66] 2. Cattāro'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

Katame cattāro?|| ||

'Bhogā me uppajjantu saha dhammenā' ti.|| ||

Ayaṁ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||

'Bhoge laddhā saha dhammena||
yaso maṁ abbhuggacchatu saha ñātīhi saha upajjhāyehī' ti.|| ||

Ayaṁ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||

'Bhoge laddhā saha dhammena||
yasaṁ laddhā saha ñātīhi saha upajjhāyehi||
ciraṁ jīvāmi dīgham addhāyuṁ pālemī' ti.|| ||

Ayaṁ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||

'Bhoge laddhā saha dhammena,||
yasaṁ laddhā sahañātīhi sahaupajjhāyehi||
ciraṁ jīvitvā dīgha-maddhāyuṁ pāletvā,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjāmī' ti.|| ||

Ayaṁ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā Dullabhā lokasmiṁ.|| ||

3. Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ||
cattāro dhammā paṭilābhāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Saddhā-sampadā,||
sīla-sampadā,||
cāga-sampadā,||
paññā-sampadā.|| ||

4. Katamā ca gahapati saddhā-sampadā?|| ||

Idha gahapati ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ:|| ||

Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato [loka-vidū] anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavāti.|| ||

Ayaṁ vuccati gahapati saddhā-sampadā.|| ||

5. Katamā ca gahapati sīla-sampadā?|| ||

Idha gahapati ariya-sāvako pāṇ-ā-tipātā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato hoti.|| ||

Kāmesu micchā-cārā paṭivirato hoti.|| ||

Musā-vādā paṭivirato hoti.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ayaṁ vuccati gahapati sīla-sampadā.|| ||

6. Katamā ca gahapati cāga-sampadā?|| ||

Idha gahapati ariya-sāvako vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati,||
muttācāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato.|| ||

Ayaṁ vuccati gahapati cāga-sampadā.|| ||

7. Katamā ca gahapati paññā-sampadā?|| ||

Abhijjhā-visa- [67] mal-ā-bhibhūtena cetasā gahapati viharanto akiccaṁ karoti,||
kiccaṁ aparādheti,||
akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.|| ||

Vyāpād-ā-bhibhūtena cetasā gahapati viharanto akiccaṁ karoti,||
kiccaṁ aparādheti,||
akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.|| ||

Thīna-middh-ā-bhibhūtena cetasā gahapati viharanto akiccaṁ karoti,||
kiccaṁ aparādheti,||
akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.|| ||

Uddhacca-kukkucc-ā-bhibhūtena cetasā gahapati viharanto akiccaṁ karoti,||
kiccaṁ aparādheti,||
akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.|| ||

Vici-kicch-ā-bhibhūtena cetasā gahapati viharanto akiccaṁ karoti,||
kiccaṁ aparādheti,||
akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.|| ||

8. Sa kho so gahapati ariya-sāvako abhijjhā-visama-lobho cittassa upakkileso ti iti viditvā abhijjh-ā-visama-lobhaṁ cittassa upakkilesaṁ pajahati.|| ||

Vyāpādo cittassa upakkileso ti iti viditvā vyāpādāṁ cittassa upakkilesaṁ pajahati.|| ||

Thīna-middhaṁ cittassa upakkileso ti iti viditvā thīna-middhaṁ cittassa upakkilesaṁ pajahati.|| ||

Uddaccakukkuccaṁ cittassa upakkileso ti iti viditvā uddhacca-kukkuccaṁ cittassa upakkilesaṁ pajahati.|| ||

Vicikicchā cittassa upakkileso ti iti viditvā vickicchā cittassa upakkilesaṁ pajahati.|| ||

Yato ca kho gahapati ariya-sāvakassa abhijjhā-visama-lobho cittassa upakkileso ti iti viditvā abhijjhā-visama-lobho cittassa upakkileso pahīṇo hoti,||
vyāpādo cittassa upakkileso ti iti viditvā vyāpādo cittassa upakkileso pahīṇo hoti,||
thīna-middhaṁ cittassa upakkileso ti iti viditvā thīna-middhaṁ cittassa upakkileso pahīṇo hoti,||
uddhacca-kukkuccaṁ cittassa upakkileso ti iti viditvā uddhacca-kukkuccaṁ cittassa upakileso pahīṇo hoti,||
vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīṇo hoti.|| ||

Ayaṁ vuccati gahapati ariya-sāvako mahā-pañño puthupañño āpāthadaso paññā-sampanno.|| ||

Ayaṁ vuccati gahapati paññā-sampadā.|| ||

Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kattāṇaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime cattāro dhammā paṭilābhāya saṁvaṭṭanti.|| ||

9. Sa kho so gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi cattāri kammāni kattā hoti.|| ||

Katamāni cattāri?|| ||

10. Idha gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi attāṇaṁ sukheti pīneti sammā sukhaṁ pariharati,||
mātā-pitaro sukheti pīneti sammā sukhaṁ pariharati,||
putta-dāra-dāsa-kamma-kara-porise sukheti pīneti sammā sukhaṁ pariharati,||
mitt-ā-macce sukheti pīneti sammā sukhaṁ pariharati.|| ||

Idam assa paṭhamaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.|| ||

[68] 11. Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā.|| ||

Tathārūpāsu āpadāsu bhogehi pariyodhāya vattati,||
sotthiṁ attāṇaṁ karoti.|| ||

Idam assa dutiyaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.|| ||

12. Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi pañca balī kattā hoti:|| ||

Ñātibaliṁ atithibaliṁ pubbapetabaliṁ rājabaliṁ devatābaliṁ.|| ||

Idam assa tatiyaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.|| ||

13. Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi ye te samaṇa-brāhmaṇā mada-p-pamādā paṭiviratā khanti-soracce niviṭṭhā.|| ||

Ekam attāṇaṁ damenti,||
ekam attāṇaṁ samenti,||
ekam attāṇaṁ parinibbāpenti.|| ||

Tathārūpesu samaṇa-brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukha-vipākaṁ sagga saṁvaṭṭa-nikaṁ.|| ||

Idam assa catutthaṁ ṭhānaṁ gataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.|| ||

14. Sa kho so gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi imāni cattāri pattakammāni kattā hoti.|| ||

Yassa kassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṁ gacchanti.|| ||

Ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā.|| ||

Yassa kassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṁ gacchanti.|| ||

Ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttā" ti.|| ||

Bhuttā bhogā bhatā bhaccā vitiṇñā āpadāsu me,||
Uddhaggā dakkhiṇā dinnā atho pañca balīṅkatā.|| ||

Upaṭṭhitā sīlavanto saññatā brahma-cārayo,||
Yadatthaṁ bhogaṁ iccheyya paṇḍito gharam āvasaṁ,||
[69] so me attho anuppatto kataṁ ananutāpiyaṁ.|| ||

Etaṁ anussaraṁ macco ariya-dhamme ṭhito naro,||
Idh'eva naṁ pasaṁ-santi pecca sagge ca modatī ti.

 


Contact:
E-mail
Copyright Statement