Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 63

Sabrahma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Sabrahmakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sa-pubbā-cariyakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sa-pubba-devatāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

Sāhuneyyakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||

2. Brahmā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||

Pubbācariyā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||

Pubbadevā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||

Āhuneyyā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||

Taṁ kissa hetu?|| ||

Bahukārā bhikkhave mātā-pitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro ti.|| ||

Brahmā ti mātā-pitaro pubbā-cariyā ti vuccare,||
Āhuneyyā ca puttānaṁ pajāya anukampakā,||
Tasmā hi ne namasseyya sakkareyyātha paṇḍito.|| ||

Annena atha pānena vatthena sayanena ca,||
Ucchādanena nhāpanena pādānaṁ dhovanena ca.|| ||

Tāya naṁ paricariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṁ pasaṁ-santi pecca sagge ca modatī ti.|| ||

 


Contact:
E-mail
Copyright Statement