Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga
Sutta 63
Sabrahma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sabrahmakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
Sa-pubbā-cariyakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
Sa-pubba-devatāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
Sāhuneyyakāni bhikkhave tāni kulāni||
yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
2. Brahmā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
Pubbācariyā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
Pubbadevā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
Āhuneyyā ti bhikkhave mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
Taṁ kissa hetu?|| ||
Bahukārā bhikkhave mātā-pitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro ti.|| ||
Brahmā ti mātā-pitaro pubbā-cariyā ti vuccare,||
Āhuneyyā ca puttānaṁ pajāya anukampakā,||
Tasmā hi ne namasseyya sakkareyyātha paṇḍito.|| ||
Annena atha pānena vatthena sayanena ca,||
Ucchādanena nhāpanena pādānaṁ dhovanena ca.|| ||
Tāya naṁ paricariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṁ pasaṁ-santi pecca sagge ca modatī ti.|| ||